Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pratilomaṃ sirā gacchannudīrya pavanaḥ kapham||6||
parigṛhya śirogrīvamuraḥ pārśve ca pīḍayan||6||
kāsaṃ ghurghurakaṃ mohamaruciṃ pīnasaṃ tṛṣam||7||

karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam||7||
pratāmyettasya vegena niṣṭhyūtānte kṣaṇaṃ sukhī||8||
kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyamṛcchati||8||

ucchritākṣo lalāṭena svidyatā bhṛśamartimān||9||
viśuṣkāsyo muhuḥśvāsī kāṅkṣatyuṣṇaṃ savepathuḥ||9||

meghāmbuśītaprāgvātaiḥ, śleṣmalaiśca vivarddhate||10||
sa yāpyastamakaḥ, sādhyo navo balino bhavet||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pavanaḥ pratilomaṃ-viparyayaṃ kṛtvā, śirāḥ-srotāṃsi, gacchan śvāsaṃ karoti| tathā kaphamudīrya-ūrdhvaṃ prerya, tathā śiro grīvāṃ ca parigṛhya-samantādgṛhītvā, tathoraḥ pārśve ca pīḍayan-nirmanthayan, kāsādīn śvāsaṃ ca tīvravegaṃ tathā prāṇopatāpinaṃ karoti| prāṇākhyo vāyurupatapyate yena tacchīlatvādasau prāṇopatāpī śvāsaḥ| tasya-tamakasya, vegena-balena, puruṣaḥ pratāmyet-duḥkhī sampadyate, śleṣmaṇā ruddhamārgatvāt| ata evāha-niṣṭhyūtānte kṣaṇaṃ sukhīti| sa ca tamakaśvāsī śayānaḥ-śayyāmāsīnaḥ, kṛcchrāt-duḥkhena, śvāsitiśvāsaṃ muñcati| niṣaṇṇaḥ-upaviṣṭaḥ san, svāsthyamṛcchatinīruk'a'atvaṃ prāpnoti| ucchrite'kṣiṇī yasya sa ucchritākṣaḥ, "bahuvrīhau sakthyakṣaṇoḥ" iti ṣac| ucchritākṣaḥūrdhvadṛk| lalāṭena svidyatā-svedayuktenopalakṣitaḥ bhṛśaṃatiśayena, artimān-pīḍāvān| tathā viśuṣkamāsyaṃ yasya sa evam| muhuḥ-punaḥpunaḥ, śvāso yasya sa muhuḥśvāsī| uṣṇaṃ kāṅkṣati-abhilaṣati| tathā, savepathuḥkampavān| sa ca tamako meghādibhiḥ pṛthak tathā śleṣmalaiḥ-guḍādibhiḥ, varddhate-vṛddhiṃ yāti| meghaśabdenātrobhayaṃ gṛhyate, meghonnamanaṃ varṣaṇaṃ ca| tena meghonnamanena varddhate tadupalakṣitena kālena varṣākhyena ca varddhate| evaṃ śītaśabdenāpi dvayaṃ gṛhyate,-śītalakṣaṇaḥ kālo hemantaśiśirākhyaḥ, śītaguṇayukta auṣadhāhāravihārādiḥ, tenobhayenāpi vivarddhate| sa tamakaḥ śvāso yāpyo-nāsau sukhasādhyaḥ, kṛcchrasādhyo durbalasya puṃsaḥ| sa evābhinavotpanno balavataḥ puṃsaḥ sādhyo bhavet| sambhāvanāyāṃ liṅ, sādhyatvena sambhāvyata ityarthaḥ|

Like what you read? Consider supporting this website: