Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nikaṣanniva yaḥ pādau cyutāṃsaḥ parisarpati||53||
hīyate balataḥ śaśvadyo'nnamaśnan hitaṃ bahu||54||
yo'lpāśī bahuviṇmūtro bahvāśī cālpamūtraviṭ||54||

yo vā'lpāśī kaphenārto dīrṅaṃ śvasiti ceṣṭate||55||
dīrṅamucśvasya yo hrasvaṃ niḥśvasya paritāmyati||55||

hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate bhṛśam||56||
śiro vikṣipate kṛcśrādyo'ñcayitvā prapāṇikau||56||
yo lalāṭātsrutasvedaḥ ślathasandhānabandhanaḥ||57||

utthāpyamānaḥ sammuhyedyo balī durbalo'pi ||57||
uttāna eva svapiti yaḥ pādau vikaroti ca||58||
śayanāsanakuḍyāderyo'sadeva jiṅṛkṣati||58||
āhāsyahāsī sammuhyan yo leḍhi daśanacśadau||59||
uttarauṣṭhaṃ parilihan phūtkārāṃśca karoti yaḥ||59||

yamabhidravati cśāyā kṛṣṇā pītā'ruṇā'pi ||60||
bhiṣagbheṣajapānānnagurumitradviṣaśca ye||60||
vaśagāḥ sarva evaite vijñeyāḥ samavartinaḥ||61||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nikaṣan-ṅarṣayanniva, yaḥ pādau cyutāṃsaḥ-srastāṃsaḥ san, bhūmau parisarpati| tathā, ye vakṣyamāṇāśca te sarve samavartino vaśagā iti yojyam; antadīpakālaṅkāratvādasya| tathā, yo'nnamaśnan-bhaktaṃ bhakṣayan, balānnityaṃ hīyate| kimbhūtamannam? hitaṃpathyam| bahu-bhūri| yo'lpāśī bahuviṇmūtro yaśca bahvāśī-bahvaśnāti, nityamalpaviṇmūtraśca| yaścā(yo vā')lpāśī kaphenārtaḥ-pīḍito, dīrṅaṃ śvasiti-bahuśvāsaṃ muñcati| tathā, ceṣṭate-pariluṭhati| tathā, yo dīrṅamucśvasyabahūrdhvaṃ śvāsaṃ muktvā, anantaraṃ hrasvaṃ niḥśvasyaalpaṃ śvāsaṃ pratyāvṛtyāntaḥkṛtvā, paritāmyati-duḥkhāyate| yaśca hrasvaṃ praśvasiti| vyāviddhaṃ-viṣamaṃ kṛtvā, nāḍībhiḥ spandate bhṛśaṃ-atiśayena sphurati| yaḥ prapāṇikaupāṇyoḥ paścādbhāgasthitāvava yavaviśeṣau, añcayitvāsaṅkocya, kṛcśreṇa śiro-mūrdhānaṃ vikṣipate| yo lalāṭātalikāt, srutasvedaḥ san śithilasandhibandho bhavati| ya utthāpyamāno balī durbalo sammuhyet-mohamupaiti| ya uttāna eva-jātucitpārśve na, svapiti| yaśca pādau vikaroti-vikṛti nayati| yaḥ śayanāderasat-avidyamānameva vastu, grahītumicśati| yaḥ ahāsye-hāsyaviṣayābhāve'pi, abhīkṣṇaṃ hasan sammuhyan daśanacśadau leḍhijihvayā parimṛśati| yaścottarauṣṭhaṃ parilihan phūtkārānnānāvidhān śabdān, karoti| yaṃ-naraṃ, śāyā'bhidravatiabhibhavati| kīdṛśī? kṛṣṇā pītā'ruṇā'pi | ye ca bhiṣagādidviṣaḥ| ete sarve samavartino vaśagā vijñeyāḥ| samaṃvartate rāgadveṣau hitvā samavartī,-yamaḥ| sarva evetyetat "nikaṣanniva yaḥ pādau" ityata ārabhya yāvat "bhiṣagbheṣajapānānnagurumitradviṣaśca ye|" ityetatparyantasya granthasya sambandhārtham|15

Like what you read? Consider supporting this website: