Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatkiṃ tryahameva ṛtuḥ, atraiva puṣpadarśanāt||26||

athottarakālamapi? ityāśaṅkyāha——

————————————————————————-||26||
ṛtustu dvādaśa niśāḥ pūrvāstisro'tra ninditāḥ||26||
ekādaśī ca, yugmāsu syātputro'nyāsu kanyakā||27||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

puṣpadarśanātprabhṛti yāvadvādaśarātrayastāvadṛturyoṣitaḥ, na punaratryahameva, yatra puṣpaṃ pravartate, iti ṛtuśabdena darśayati| atra-asmin dvādaśaniśāvadhāvṛtukāle, yāḥ pūrvāstistro niśāḥ, yāsu prāyaḥ puṣpaṃ pravartate, nindyāḥ-garhyāḥ sadbhiḥ| na tatra sanmatiḥ striyaṃ saṅgacchet| ata evātra brahmacāritvopadeśaḥ| tathā, ekādaśī niśā nindyā-apraśastā| caśabdo'trānuktāyāstrayodaśyāḥ samuccayārthaḥ| trayodaśyāṃ hi mithunībhāve napuṃsakasyotpattiriti kecidāhuḥ| yugmāsu-caturthaṣaṣṭhāṣṭamadaśamadvādaśalakṣaṇāsu niśāsu, saṅgame putraḥ syāt, acintyatvādṛtubhāvasya| tāsu hi rātriṣvārtavamalpībhavati| anyāsuayugmāsu niśāsu pañcamīsaptamīnavamīṣu, kanyā jāyate| tadā hi śukramalpībhavati, pūrvoktāddhetoḥ| yadi punarāhārādivaśāt śukrasyādhikatvamayugmāsu, yugmāsu cārtavapūrṇatā syāt, tadā pumān stryākṛtirdurbalo hīnāṅgo jāyate, strī ca puruṣākṛtirdurbalā hīnāṅgā | ekādaśītrayodaśyostu napuṃsakamiti| tadevaṃ dampatī puṃgarbhamicchantau yugmāsu niśāsu puṃsavanādikaṃ karmācaretām, strīgarbhamicchantau tvayugmāsu rātriṣu|

Like what you read? Consider supporting this website: