Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

prājyamāṃsarasāsteṣu, peyā snehabharjitā||40||
tilacūrṇaśca sasnehaphāṇitaḥ, kṛśarā tathā||41||
kṣīrapeyā ghṛtāḍhyoṣṇā, dadhno saguḍaḥ saraḥ||41||

peyā ca pañcaprasṛtā snehaistaṇḍulapañcamaiḥ||42||
saptaite snehanāḥ sadyaḥ, snehāśca lavaṇolbaṇāḥ||42||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

teṣu-bālādiṣu, prājyamāṃsarasāḥ-prabhūtamāṃsāni niṣkvāthya tadrasāḥ| tathā, snehabharjitā peyā| tathā, tilacūrṇaḥ-palalākhyaḥ, sasnehaphāṇitaḥ-[ snehena- ] sarpirādinā yuktaḥ, phāṇitena-kṣaudraguḍavikāraviśeṣeṇa ca yuktaḥ| tathā, kṛśarā tatheti snehaphāṇitayuktetyarthaḥ| tathā, kṣīrapeyā-kṣaireyī sarpiṣmatyuṣṇā ca| [ tathā, ] dadhisaro saguḍaḥ| [ tathā, ] peyā ca pañcaprasṛtā, 'dve pale-prasṛtaṃ viduḥ' pañca prasṛtāni yasyāṃ pañcaprasṛtā| keṣāṃ punastāni pañca prasṛ tāni? iti vyācaṣṭe-snehaistaṇḍulapañcamairiti| sarpistailaṃ vasā majjeti caturṇāṃ snehānāṃ catvāri prasṛtāni taṇḍulāśca prasṛtamekamityarthaḥ| ete sapta pūrvoktāḥ sadyaḥ-śīghraṃ snehanāḥ,-tricaturairahobhirvinā'pi snehanāḥ, niṣparihārāśca| na kevalameta eva sadyaḥsnehanā ityāha-snehāśca lavaṇolbaṇā iti| snehāḥsarpirādayo'pakvā eva| kiṃ viśiṣṭāḥ? lavaṇolbaṇāḥlavaṇāḍhyāḥ, sadyaḥsnehanā ityarthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

sadyaḥsnehanān sapta yogānāha-prājyamāṃsarasā iti| prājyamāṃsāḥ-prabhūtamāṃsā, alpodakasiddhā rasā ityekaḥ| teṣu-māṃsaraseṣu, siddhā snehabhṛṣṭā peyeti dvitīyaḥ| snehaphāṇitābhyāṃ yuktastilacūrṇa iti tṛtīyaḥ| tābhyāmeva yuktā kṛśareti caturthaḥ| uṣṇā ghṛtāḍhyā kṣīrasiddhā peyeti pañcamaḥ| guḍasahito dadhisara iti ṣaṣṭhaḥ| ghṛtatailavasāmajjataṇḍulaiḥ pratyekaṃ prasṛtapramāṇaiḥ kṛtā peyeti saptamaḥ| aṣṭamaṃ sadyaḥsnehanamāhasnehāśceti|

Like what you read? Consider supporting this website: