Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

taddhyabhiṣyandyarūkṣaṃ ca sūkṣmamuṣṇaṃ vyavāyi ca||43||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yasmāllavaṇamabhiṣyandi-srotasāṃ srāvakaṃ, arūkṣatvādiguṇayuktaṃ ca| sūkṣmaṃ-sūkṣmasrotogāmi| 'vyavāyidehamakhilaṃ vyāpya pākāya kalpate'|

Commentary: Hemādri’s Āyurvedarasāyana

lavaṇasaṃyogāt kathaṃ sadyaḥsnehanatvam? ityata āhataddhīti| tat-lavaṇam| hi-yasmāt| viṣyandi-srotolīnamalotkleśanam| arūkṣaṃ-snehāviparītam| sūkṣmaṃ-sūkṣmasrotaḥsañcāri| uṣṇaṃ-snehavilāyanam| vyavāyi-vicaraṇaśīlam| saṅgrahe tu (sū. a. 25) -"prabhūtamāṃsaniṣkvāthān jāṅgalānūpajān rasān| snehabhṛṣṭeṣu teṣu yavāgūṃ nātisaṃhatām|| tilakāmbalikaṃ bhūrisnehaṃ sarpiṣmatīmapi| peyāṃ sukhoṣṇāṃ kṣaireyīṃ pātre va sasitāghṛte|| sarpilavaṇayuktaṃ sadyodugdhaṃ tathā payaḥ| pāyasaṃ māṣamiśraṃ ca bahusnehasamāyutam|| tailaśuṇṭhīguḍasurāṃ jīrṇe māṃsarasāśinaḥ| snehaṃ caikaṃ surācchena dadhno saguḍaṃ saram|| vasāṃ varāhajāṃ sarpiḥ pippalīṃ lavaṇaṃ tilān| pippalīṃ lavaṇaṃ snehāṃścaturo dadhimastukam|| dadhnā siddhaṃ vyoṣagarbhaṃ dhātrīdrākṣārase ghṛtam| yavakolakulatthāmbukṣārakṣīrasurādadhi|| ghṛtaṃ ca siddhaṃ tulyāṃśaṃ sadyaḥsnehanamuttamam| siddhāṃśca caturaḥ snehān badaratriphalārasaiḥ|| yoniśukrāmayaharān sadyaḥsnehān prayojayet|"iti|

Like what you read? Consider supporting this website: