Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaṭūṣṇo vātakaphahā piṇḍāluḥ pittavardhanaḥ||105||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

piṇḍāluḥ kaṭuko rase, vīrye coṣṇo, vātakaphaghnaḥ pittakaraśca|

Commentary: Hemādri’s Āyurvedarasāyana

piṇḍāluguṇānāha-kaṭūṣṇa iti| piṇḍāluḥ vārāhīkandaḥ| sa hi vaktrālurucyate| uktaṃ hyāyurvedaprakāśe paṇḍitakeśavena"vārāhīkandaḥ piṇḍālustathā śabarakandakaḥ| prokto mūlakamūlābho vaktrālustvakchadastathā||' iti| piṇḍaśabdena ca grāsavācinā grasanaṃ-vaktraṃ lakṣyate| nanu, "gauṇamukhyayormukhye kāryasampratyayaḥ' iti nyāyātpiṇḍāluśabdasya mukhyamarthaṃ piṇḍālukaṃ vihāya gauṇo'rtho vārāhīkandaḥ kathaṃ grāhyaḥ? iti cenna| 'gaṅgāyāṃ ghoṣaḥ' ityādau mukhyārthabādhe gauṇārthagrahaṇāt| atra ca mukhyārthasya bādhaḥ kaṭvādiguṇāyogāt| ata evāha suśrutaḥ (sū. a. 46/304)- "piṇḍālukaṃ kaphakaraṃ guru viṣṭambhi śītalam|" iti| gauṇasya tu kaṭvādiguṇayogaḥ| uktaṃ hyāyurvedaprakāśe-"kiṭikandaḥ kaṭuḥ svādustiktoṣṇaḥ kaṭupākyapi| svaryo rasāyanaṃ vṛṣyo balyaḥ pittavivardhanaḥ|| hanti śleṣmarutkuṣṭhamehamūtrāmayakṛmīn|"iti| suśruto'pyāha (su. a. 46/309)"varāhakandaḥ śleṣmaghnaḥ kaṭuko rasapākataḥ| mehakuṣṭhakṛmiharo vṛṣyo balyo rasāyanam||' iti| kiñca piṇḍālukaṃ cedvivakṣitam, tadā"ālukāni ca sarvāṇi" ityatra prastāve brūyāt| piṇḍālukamiti ca prayuñjīta| nāpi piṇḍālukepiṇḍāluriti śabdo mukhyaḥ, gauṇatve tu tulyaḥ| nanu, vaktrāluśce dvivakṣitastarhi vaktrālurityeva spaṣṭamucyatām| satyam| kintvevaṃvidhairapi lākṣaṇikaiḥ śabdairdravyāṇyucyante, iti dyotayituṃ piṇḍālurityuktavān| yathā-rodhrādau kadambe vācye kutsitāmba iti, kutsitaśabdena hi kuśabdasamānārthena kadādeśo lakṣyate| asanādāvarjune vācye śvetavāha ityādi| "bahubhiḥ paṭhyamānasya pāṭhatyeyaṃ samarthanā| hemādriṇā kṛtā kintu tuṇḍāluriti paṭhyatām||" iti|

Like what you read? Consider supporting this website: