Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kuṭheraśigrusurasasumukhāsuribhūstṛṇam||106||
phaṇijjārjakajambīraprabhṛti grāhi śālanam||106||
vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam||107||
dṛkśukrakṛmihṛttīkṣṇaṃ doṣotkleśakaraṃ laghu||107||

1.6.368

kuṭherādiharitakaguṇānāha-kuṭhereti| kuṭheraḥ-kālamālā| śigruḥ-śobhāñjanaḥ| surasaḥ-tulasī| sumukhaḥ-kuṭherasadṛśo'lpaḥ| āsurīrājikā| bhūstṛṇaṃ-mālātṛṇam| phaṇijjaḥ-maricakaḥ| arjakaḥ-parṇāsaḥ| jambīraḥ-jambīrasadṛśaḥ kiñcittīkṣṇaḥ|

prabhṛtiśabdāt kustumbaryādayaḥ| uktaṃ hi saṅgrahe (sū. a. 7)- "dhānyatumbaruśaileyayavānīśṛṅgaberikāḥ| parṇāśo gṛñjano'jājī gaṇḍīro gajapippalī|| phaṇijjārjakajambīrakharāśvākālamālikāḥ| dīpyakaḥ kṣavako dvīpī bastagandhādi baddhaviṭ||' iti| śālanaṃ-haritakam, yadupadaṃśeṣu yujyate yena ca vyañjanaṃ vāsyate| uktaṃ hi saṅgrahe (sū. a. 7)- "vargo haritakākhyo'yamupadaṃśeṣu yujyate| vāsano vyañjanānāṃ ca hṛdyo rocanadīpanaḥ||" iti| doṣotkleśakaratvaṃ caiṣāmārdrāvasthāyāmeva, phalavyatirekeṇa ca| yadāha carakaḥ (sū. a. 27/172)- "śuṣkāṇi kaphavātaghnānyetānyeṣāṃ phalāni ca|"" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kuṭherādi śālanaṃ grāhi vidāhi kaṭukaṃ rasapākayo rūkṣamuṣṇavīryam hṛdyamagnidīpanaṃ ca| tathā, dṛgādihṛttīkṣṇam| tathā, doṣān-vātādīn, utkleśayati-kopayan sthānāccālayati, itī doṣotkleśakaram, laghu ca| śālanaṃavadaṃśaḥ, yena sahānnaṃ bhoktuṃ yujyate| kuṭherovaikuṇṭhakaḥ| śigruḥ-phalapatrakaḥ| surasaḥ-kṛṣṇatulasī| sumukhaḥ-kaṭupatrakaḥ| āsurī-rājikā| bhūstṛṇaṃ-guhyabījakam| 'phaṇijjako-maricakastīkṣṇagandhaḥ prakīrtitaḥ|' ārjakaḥkharapatrakaḥ| jambīraḥ-karapatrakaḥ| prabhṛtiśabdena saṅgrahoktā gṛhyante (sū.a.7)-"dhānyatumbarusāleyayavānīśṛṅgaberakāḥ parṇāśo gṛñjano'jājī kaṇḍīraṃ gajapippalī|| phaṇijjārjakajambīrakharāśvākālamālikāḥ| dīpyakaḥ kṣavako dvīpī bastagandhādi baddhaviṭ||" iti| tantrāntare coktam"kaṭutiktarasā śītā kaphapittavināśinī| vipāke madhurā laghvī taskarāṅgulikā smṛtā||" iti|15

Like what you read? Consider supporting this website: