Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tasmin hyatyarthatīkṣṇoṣṇarūkṣā mārgasvabhāvataḥ||3||
ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ||3||

tiktaḥ kaṣāyaḥ kaṭuko balino'tra rasāḥ kramāt||4||
tasmādādānamāgneyam—————————————||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ādityaśca pavanāścādityapavanāḥ, te tasmin kāle yasmātsaumyānguṇān bhuvaḥ sambandhinaḥ kṣapayanti-vināśayanti| kīdṛśāste? atyarthaṃ-atiśayena tīkṣṇāścoṣṇāśca rūkṣāścātyartha-tīkṣṇoṣṇarūkṣāḥ| kasmādevaṃvidhāste? ityāha-mārgasvabhāvataḥ-vartmasvābhāvyāt| na ca svabhāvaḥ paryanuyogamarhati| mārgaḥ-uṣṇāṃśoruttaradiggamanam| yataścādityapavanā rūkṣāstatastiktādayo rasā balino bhavanti| kramādityanena yathāsaṃkhyamatra bodhayati| tena tiktaḥ śiśire, vasante kaṣāyo, grīṣme kaṭuko, balītyavatiṣṭhate, na sarve tiktādaya ekaikasminnṛtāviti| tikta ityādyasamāsakaraṇaṃ jñāpanārtham| tiktādirekaiko balī bhavati| dvau tu svapramāṇāvasthitau| naivartau pṛthagbhūya tiktāderbalavattvamityarthaḥ| yata evaṃ bhūmeḥ saumyaguṇahānirvardhanaṃ ca rūkṣāṇāṃ rasānām, tasmātkāraṇādādānamāgneyam|

Commentary: Hemādri’s Āyurvedarasāyana

āgneyatve hetumāha-tasminniti| hi-yasmāt, tasminkāle, bhuvaḥ saumyān guṇanādityapavanāḥ kṣapayanti| nanvādityapavanāḥ sarvadā santo'pi tadaiva kutaḥ kṣapayanti? ityata āha-atyarthatīkṣṇoṣṇarūkṣāḥ, mandādisaumyaguṇaviparītatīkṣṇādiguṇodrekādityarthaḥ| tadaivaivaṃ kutaḥ? ityāha-mārgasvabhāvataḥ,-mārgasvabhāvābhyāṃ| svabhāvaḥ prakṛtatvātkālasya| uktaṃ hi saṅgrahe(sū.a.4)-"kālasvabhāvamārgaparigṛhītaḥ"iti| mārgo-makarādirāśiparicchinna ākāśabhāgaḥ| yataścātraasminkāle, tiktādayo rasā balinaḥ, kramāditi yathāsaṅkhyenottarottarāśca| tena śiśire tikto balī, tatopi vasante kaṣāyaḥ, tatopi grīṣme kaṭuka iti| tasmāditi āgneyaguṇairviparītānāṃ saumyaguṇānāṃ hānestulyaguṇānāṃ tiktādīnāṃ vṛddheścādānamāgneyam|

Like what you read? Consider supporting this website: