Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīmupaveśya treṇyā śalalyā tribhirdarbhapuñjīlaiśśalāluglapsenetyūrdhva sīmantamunnayati vyāhṛtībhiruttarābhyāṃ ca // ĀpGs_14.3 //


Haradatta’s Anākulā-vṛtti (sūtra 14.3)

prācīṃ prāṅmukhīṃ svayaṃ pratyaṅmukhaḥ /
triṣu pradeśeṣu enī śvetī treṇī /
ikāralopaśchāndaśaḥ /
ṇatvaṃ ca /
śalalī śalyakasya romasūcī /
saviśākhā nāḍī puñjīla mityucyate /
darbhasya puñjīlāni trīṇi bhavanti /
udumbarasya phalasaṅghātaviśeṣastaruṇaḥ śalāluglapsa ityucyate /
piśācodumbarasyetyanye /
etāni dravyāṇi yugapadgṛhītvā taissīmantamunnayati ū rdhvamudūhati bhūrbhuvassuvaritye- tābhiḥ

uttarābhyāṃ ca 'rākāmahaṃ,'yāsterāka'ityetābhyām /
trayāṇāmante sakṛdunnayanam /
iha mantrasamāmnāye vyāhṛtīnāṃ pāṭho na kartavyaḥ /

vyāhṛtibhirityetenaiva siddhassampratyayaḥ /
yathā vyāhṛtīśca japitvā, vyāhṛtīrvihṛtāḥ, ityādau /
evaṃ siddhe vyāhṛtīnāṃ pāṭhaḥ samāmnāyārtham /

kiñcāsati pāṭhe vyāhṛtibhiruttarābhyāñcetyucyamāne yājamānasamāmnāyāt grahaṇaṃ prāpnoti-vyāhṛtibhiruttarābhyāñca mantrābhyāṃ'ucchuṣmo agna'; ityetābhyāmiti /
tatra pāṭhasya prasiddhatvāt /
'rākāmahaṃ''yāste rāke'ityetayośca pradhānāhutitvaṃ vijñāyeta, viśeṣābhāvāt /
tasmādasmādeva samāmnāyadgrahaṇaṃ yathā syāditi vyāhṛtīnāmiha pāṭhaḥ //4//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 14.3)

prācīṃ prāṅmukhīṃ /
svayaṃ tu pratyaṅmukhaḥ /
treṇī trīṇyetāni śuklāni yasyāssā /
yadvā triṣu pradeśeṣu enī śvetā /

treṇīti ca rūpaṃ chāndasam /
śallī sūcyākāraṃ śalyaloma /
treṇīti śalalyā viśeṣaṇam /
darbhapuñjīlaṃ saviśākhā nāḍī /
śalālurgo ṣṭhodumbaraḥ, karapatrodumbaraḥ, piśācodumbaraityanarthāntaram /
glapsaḥ stabakaḥ;piśācodumbarasya taruṇaphalasaṅghātaviśeṣa ityarthaḥ /

ityetairdravyairyugapadgṛhītairūrdhva sīmantamunnayati śirasi madhye rekhāmudūhati /
kairmantraiḥ?'bhūrbhuvassuvaḥ''rākāmahaṃ suhavām''yāste rāke sumatayaḥ'; ityetairmantraiḥ /
cakāro bahumantrajñāpanārthaḥ //3//

4 vīṇāgāthibhyāṃ vīṇāgānārtha saṃśāsanam /

Like what you read? Consider supporting this website: