Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 2 - Bhikṣus desire to know

buddho bhagavān kapilavastuni viharati nyagrodhārāme | atha saṃbahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānāmayamevaṃ rūpo'bhūdantarākathāsamudāhāraḥ | kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca śākyānāṃ paurāṇakulavaṃśaśca | sacetkaścidasmākamupasaṃkramyaivaṃ pṛcchet: kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti | evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ | na ca punarjānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti | ete vayaṃ yena bhagavāṃstenopasaṃkrāmāmaḥ | upasaṃkramya bhagavantametamevārthaṃ paripṛcchāmaḥ, yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥ iti | atha saṃbahulāḥ kāpilavāstavāḥ śākyā yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekānte niṣaṇṇāḥ saṃbahulāḥ kāpilavāstavāḥ śākyā bhagavantamidamavocan | ihāsmākaṃ bhadanta saṃbahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānāmayamevaṃrūpo'bhūdantarākathāsamudhāhāraḥ | kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśaḥ | sacetkaścidasmākam (6) upasaṃkramyaivaṃ pṛcchetkuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti | evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ | na ca punarjānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti | ete vayaṃ yena bhagavāṃstenopasaṃkramāmaḥ | upasaṃkramya bhagavantametamevārthaṃ paripṛcchāmaḥ, yathā cāsmākaṃ bhagavān vyākariṣyati tathainaṃ dhārayiṣyāmaḥ iti | te vayametamevārthaṃ paripṛcchāmaḥ: kuto bhagavannirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca śākyānāṃ paurāṇaḥ kulavaṃśa iti | atha bhagavata etadabhavat | sacedahaṃ śākyānāṃ paurāṇaṃ kulavaṃśamārabhya dharmyāṃ kathāṃ kuryāṃ sthānametadvidyate: yadanyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yadicchati tadvyākarotīti | atha ko nu mama śrāvakaḥ (a 351 ) pratibalaḥ syādyaḥ śākyānāṃ paurāṇaṃ kulavaṃśamārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt; tena khalu samayenāyuṣmānmahāmaudgalyāyanastasyāmeva pariṣadi saṃniṣaṇṇo'bhūtsaṃnipatitaḥ

Like what you read? Consider supporting this website: