Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 2 - Bhikṣus desire to know

buddho bhagavān kapilavastuni viharati nyagrodhārāme | atha saṃbahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānāmayamevaṃ rūpo'bhūdantarākathāsamudāhāraḥ | kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca śākyānāṃ paurāṇakulavaṃśaśca | sacetkaścidasmākamupasaṃkramyaivaṃ pṛcchet: kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti | evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ | na ca punarjānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti | ete vayaṃ yena bhagavāṃstenopasaṃkrāmāmaḥ | upasaṃkramya bhagavantametamevārthaṃ paripṛcchāmaḥ, yathā cāsmākaṃ bhagavān vyākaroti tathainaṃ dhārayiṣyāmaḥ iti | atha saṃbahulāḥ kāpilavāstavāḥ śākyā yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekānte niṣaṇṇāḥ saṃbahulāḥ kāpilavāstavāḥ śākyā bhagavantamidamavocan | ihāsmākaṃ bhadanta saṃbahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānāmayamevaṃrūpo'bhūdantarākathāsamudhāhāraḥ | kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśaḥ | sacetkaścidasmākam (6) upasaṃkramyaivaṃ pṛcchetkuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti | evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ | na ca punarjānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti | ete vayaṃ yena bhagavāṃstenopasaṃkramāmaḥ | upasaṃkramya bhagavantametamevārthaṃ paripṛcchāmaḥ, yathā cāsmākaṃ bhagavān vyākariṣyati tathainaṃ dhārayiṣyāmaḥ iti | te vayametamevārthaṃ paripṛcchāmaḥ: kuto bhagavannirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca śākyānāṃ paurāṇaḥ kulavaṃśa iti | atha bhagavata etadabhavat | sacedahaṃ śākyānāṃ paurāṇaṃ kulavaṃśamārabhya dharmyāṃ kathāṃ kuryāṃ sthānametadvidyate: yadanyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yadicchati tadvyākarotīti | atha ko nu mama śrāvakaḥ (a 351 ) pratibalaḥ syādyaḥ śākyānāṃ paurāṇaṃ kulavaṃśamārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt; tena khalu samayenāyuṣmānmahāmaudgalyāyanastasyāmeva pariṣadi saṃniṣaṇṇo'bhūtsaṃnipatitaḥ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: