Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 21 - Nāvika-avadāna

athāśoko mahinātha upaguptaṃ yatiṃ guruṃ |
kṛtāṃjalipuṭo natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadaṃta śrotumichāmi punaranyatsubhāṣitaṃ |
tad yathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

saṃprārthite rājñā śrutvā so 'rhan sudhīryatiḥ |
upagupto nareṃdraṃ taṃ samālokyaiyamabravīt || 3 || {3}
[Analyze grammar]

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi śrutvānumodanāṃ kuru || 4 || {4}
[Analyze grammar]

puraikasamaye buddho bhagavān sa munīśvaraḥ |
sarvajñaḥ sugataḥ śastā dharmarājo vināyakaḥ || 5 || {5}
[Analyze grammar]

sasaṃgho hāsayantatra magadhe cārikāṃ caran |
sarvatra bhadratāṃ kṛtvā gaṃgātīramupāśrayan || 6 || {6}
[Analyze grammar]

tatra sa bhagavān sarvai bhikṣusaṃghaiḥ puraskṛtaḥ |
sabhāmadhyāsanāsīno dharmamādeṣṭumaichata || 7 || {7}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātuṃ sarvalokāstadāgatāḥ |
brahmaśakrādayo devā lokapālā gaṇādayaḥ || 8 || {8}
[Analyze grammar]

daityeṃdro garuḍā nāgā yakṣagaṃdharvakiṃnarāḥ |
siddhā vidyādharāścāpi rākṣasāśca maharddhikāḥ || 9 || {9}
[Analyze grammar]

ṛṣayo brāhmaṇāścāpi yogino yatayo 'pi ca |
rājānaḥ kṣatriyā bhūpā rājaputrāśca tīrthikaḥ || 10 || {10}
[Analyze grammar]

vaiśyāścā maṃtriṇo 'mātyāḥ śreṣṭhinaḥ paurikāḥ prajāḥ |
gṛhasthāḥ sādhavo bhadrāḥ sārthavāhamahājanāḥ || 11 || {11}
[Analyze grammar]

vaṇijāḥ śilpinaścāpi grāmyā jānapadā api |
tathānye 'pi samāyātāḥ saddharmaśravaṇārthinaḥ || 12 || {12}
[Analyze grammar]

tatra te samupāyātā dṛṣṭvā taṃ śrīghanaṃ mudā |
natvā pradakṣiṇīkṛtya samānarcuryathākramaṃ || 13 || {13}
[Analyze grammar]

tataḥ sarve 'pi te lokāḥ parivṛtya samaṃtataḥ |
samāhitāḥ samudvīkṣya dharmaṃ śrotuṃ samāśrayan || 14 || {14}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā sarvānstān samupasthitān |
bodhicaryāṃ samārabhya saddharmaṃ samupādiśat || 15 || {15}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve lokāḥ pramoditāḥ |
dharmāviśeṣamājñāya triratnaṃ prābhajan sadā || 16 || {16}
[Analyze grammar]

tataḥ sa bhagavāndṛṣṭvā sarvāl lokāñchubhāśritān |
tathānyatra śubhaṃ kartuṃ gaṃgātīramupācarat || 17 || {17}
[Analyze grammar]

sasaṃgho bhagāvaṃstatra gaṃgātīra upāsṛtaḥ |
navikān samupāhūya samālokyaivamabravīt || 18 || {18}
[Analyze grammar]

nāvikā gantumichāmi gaṃgāpāramito 'dhunā |
tanmāmimāṃ nadīṃ gaṃgāṃ samuttārayata drutaṃ || 19 || {19}
[Analyze grammar]

iti tatprārthitaṃ śrutvā sarve te nāvikā api || 20 || {20}
[Analyze grammar]

sasāṃghikaṃ munīndraṃ tananādṛtyaivamabruvan |
tarapaṇyaṃ vināsmābhiḥ kaści diśā na tāritaḥ || 21 || {21}
[Analyze grammar]

yadīchati bhavānstarttuṃ tarapaṇyaṃ prayachatu |
iti tairbhāṣitaṃ śrutvā bhagavān sa munīśvaraḥ || 22 || {22}
[Analyze grammar]

tān sarvānnāvikāndṛṣṭvā punarevamabhāṣata |
ahamapi bhavaṃto 'tra nāviko 'smi ti manyatāṃ || 23 || {23}
[Analyze grammar]

mayā hi tārito naṃdo mahārāganadīkṛtaḥ purā |
dveṣābdhipatito duṣṭo 'ṅgulimālo 'pi tāritaḥ || 24 || {24}
[Analyze grammar]

mānavo mānakūpārapatitastārito mayā |
mohodadhinimagnaścoruvilvīkāśyapastathā || 25 || {25}
[Analyze grammar]

evamanye 'pi lokāśca kleśābdhe tāritā mayā |
kasya cidapi satvasya tarapaṇyaṃ na kiṃ cana || 26 || {26}
[Analyze grammar]

gṛhyate yācyate nāpi mayā kvāpi kadā cana |
tathā yūyamapīhāsmān sarvānbhikṣūnnimāṃdakī || 27 || {27}
[Analyze grammar]

agāḍhāṃ sahasā tārya pāre nayatumarhatha |
evaṃ tena munīndreṇa prārthite 'pi na ke cana || 28 || {28}
[Analyze grammar]

nāvikāste munīndraṃ taṃ tārayituṃ samīchire |
atra kaścitsudhīḥ sādhurnāvikastaṃ munīśvaraṃ || 29 || {29}
[Analyze grammar]

mahābhijñaṃ parijñāya natvovāca kṛtāṃjaliḥ |
bhagavannātha sarvajña bhavantaṃ sarvasāṃghikān || 30 || {30}
[Analyze grammar]

apyahaṃ tārayiṣyāmi tatprasīdatu me sadā |
iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ || 31 || {31}
[Analyze grammar]

sarvānstān sāṃghikānbhikṣūn samālokyaivamādiśat |
bhikṣavo nāvamāruhya yūyaṃ sarve samāhitāḥ || 32 || {32}
[Analyze grammar]

imāṃ gaṃgāṃ samuttīrya tiṣṭhata tīramāśritāḥ |
ityādiṣṭe munīndreṇa sarve te bhikṣusaṃghikāḥ || 33 || {33}
[Analyze grammar]

sahasā nāvamāruhya saṃniṣeduḥ samāhitāḥ |
tadā sa nāviko dṛṣṭvā sarvānnaukāsamāśritān || 34 || {34}
[Analyze grammar]

tāṃ nāvaṃ sahasā gaṃgāmadhye saṃprāpayan kramāt |
tadā sa bhagavānnṛddhyā vihāyasā svayaṃ caran || 35 || {35}
[Analyze grammar]

tadagrataḥ samuttīrya tīrabhūmau samāśrayan |
taddṛṣṭvā nāvikā sarve te salokāḥ savismayāḥ |
paścāttāpāgnisaṃtaptāḥ paśyanta eva tasthire || 36 || {36}
[Analyze grammar]

so 'pi ca nāvīko dṛṣṭvā taṃ munīndraṃ vihāyasā |
sahasā tīramāsadya sthitaṃ paśyannyaṣīdat || 37 || {37}
[Analyze grammar]

tataḥ sā niścarā naukā stambhitaiva jalāśritā |
taddṛṣṭvā nāvikaḥ so 'tivismayākulato 'bhavat || 38 || {38}
[Analyze grammar]

tatastaiḥ śrīghanaṃ tīrasamāsīnaṃ sa nāvikaḥ |
dṛṣṭvā tatsmṛtimādhāya praṇanāma kṛtāṃjaliḥ || 39 || {39}
[Analyze grammar]

tataḥ sāsaṃcarā naukā vāyusaṃpreritā drutaṃ |
sahasā tīramāsādya tasthau tatra suniścarā || 40 || {40}
[Analyze grammar]

tataste bhikṣavaḥ sarve samuttīrya vahitrataḥ |
sahasā tīramāgatya saṃbuddhāntikamāyayuḥ || 41 || {41}
[Analyze grammar]

tatra sa bhagavāndṛṣṭvā sarvāṃstān samupāgatān |
saddharmaṃ samupādeṣṭuṃ tasthau sabhāsanāśritaḥ || 42 || {42}
[Analyze grammar]

tataḥ sa nāvikaścāpi dṛṣṭvā taṃ śrīghanaṃ muniṃ |
bhikṣusaṃghasabhāsīnaṃ praṇatuṃ samupācaran || 43 || {43}
[Analyze grammar]

tatra sa sāñjalirnatvā sarvāntan sāṃghikān kramāt |
pādāmbujau munīndrasya praṇanāma pramoditaḥ || 44 || {44}
[Analyze grammar]

tatra te nāvikāścāpi sarve te vismayānvitāḥ |
taddharmadeśanāṃ śrotuṃ muditāḥ samupācaran || 45 || {45}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā sasaṃghaṃ saṃpramoditāḥ |
natvā pradakṣiṇīkṛtya samupatasthurādarāt || 46 || {46}
[Analyze grammar]

tataḥ sa bhagavāndṛṣṭvā sarvānstān samupasthitān |
āryasatyasamārabhya saddharmaṃ samupādiśat || 47 || {47}
[Analyze grammar]

tat addharmāmṛtaṃ pītvā nāvikaḥ saṃpramoditaḥ |
vijñāya dharmavaiśeṣyaṃ saddharmābhirato bhavet || 48 || {48}
[Analyze grammar]

tataḥ satkāyabhūmīndhraṃ viṃśatiśikharodgataṃ |
nirbhidya jñānavajreṇa dharmadṛṣṭi samāptavān || 49 || {49}
[Analyze grammar]

tataḥ sa śrotaāpattiphalaprāptaḥ prasannadhīḥ |
taṃ munīndraṃ samālokya trirudānamudānayat || 50 || {50}
[Analyze grammar]

bhagavanyatmayā prāptaṃ dharmacakṣuḥ sunirmalaṃ |
śāntaṃ padamāryakāntaṃ tīrṇaścāpi bhavārṇavaḥ || 51 || {51}
[Analyze grammar]

satkāyadṛṣṭiśailāśca laṃghitāḥ sāṃprataṃ mayā |
pihito pāpamārgo me svargamārgaḥ prakāśitaḥ || 52 || {52}
[Analyze grammar]

mokṣamārgo 'pi saṃprāpto bhavatāṃ kṛpayā 'dhunā |
tathā bhavān sadā nityaṃ māṃ paritrātumarhati || 53 || {53}
[Analyze grammar]

evaṃ hi na kṛtaṃ mātrā nāpi pitrā kṛtaṃ mama |
na suhṛdiṣṭamitraiśca vāṃdhavaiḥ svajanairapi || 54 || {54}
[Analyze grammar]

śramaṇairbrāhmaṇaiścāpi gurubhiśca na vā nṛpaiḥ |
tathānyaiśca mahāvijñairna kṛtamāryadeśanāṃ || 55 || {55}
[Analyze grammar]

bhavataiva kṛtaṃ nātha satyamārgopadeśanāṃ |
tadāryasatyasaṃprāpta āryamārgaṃ labhāmyahaṃ || 56 || {56}
[Analyze grammar]

adya me saphalaṃ janma buddhaputro 'smi sāṃprataṃ |
ityuktvā sa munīndraṃ taṃ praṇatvā prābhyanaṃdata || 57 || {57}
[Analyze grammar]

tataḥ sa nāvikastatra triratnaṃ śaraṇaṃ gataḥ |
satkṛtya samupāśritya prābhajan sarvadā mudā || 58 || {58}
[Analyze grammar]

tatsamīkṣya paraścāpi nāviko 'tyanutāpitaḥ |
tatra tasya munīndrasya satkāraṃ kartumaichata || 59 || {59}
[Analyze grammar]

tataḥ sa nāvikastatra samutthāyānumoditaḥ |
bhagavaṃtaṃ praṇatvaiva saṃprabodhayatkṛtāṃjaliḥ || 60 || {60}
[Analyze grammar]

bhagavanyanmayā lobhapraluptadharmacetasā |
tarapaṇyaṃ vinā gaṃgāṃ tārito na bhavānapi || 61 || {61}
[Analyze grammar]

tanmahānaparādho me bhavatyatrāhi jāyate |
tatkṣamatāṃ jagannātha kṣamāratnākaro bhavān || 62 || {62}
[Analyze grammar]

yaccātra bhavatāṃ pūjāṃ kartumichāmi sāṃprataṃ |
tānmamānugrahaṃ kṛtvā pratigrahītumarhati || 63 || {63}
[Analyze grammar]

iti saṃprārthitaṃ tena śrutvā sa bhagavānmuniḥ |
tatheti pratimoditvā tūṣṇībhūtvādhyuvāsa tat || 64 || {64}
[Analyze grammar]

tathādhivāśitaṃ śāstrā nāvikaḥ saṃpramoditaḥ |
sa pūjābhojyasāmāgrīm sahasā samasādhaya || 65 || {65}
[Analyze grammar]

tataḥ sa bhagavaṃtaṃ taṃ sasāṃghikaṃ yathākramaṃ |
abhyarcya surasaiḥ śuddhairbhojanaiḥ samatoṣayat || 66 || {66}
[Analyze grammar]

tataste sāṃghikāḥ sarve saṃbuddhapramukhā api |
tadbhojyaṃ surasaṃ bhuktvā samātṛptiṃ samāyayuḥ || 67 || {67}
[Analyze grammar]

tataḥ sa nāviko dṛṣṭvā tṛptaṃ muniṃ sasāṃghikaṃ |
apanīyāśu pātrāṇi taddhastādi vyaśodhayat || 68 || {68}
[Analyze grammar]

tataḥ pūgādi tāṃbūlamahauṣadharasāyanaṃ |
datvā sa nāvikastatra sāṃjaliḥ prārthayatkṣamāṃ || 69 || {69}
[Analyze grammar]

tataḥ sa sāṃjalirnatvā sasaṃghaṃ taṃ munīśvaraṃ |
bodhicittaṃ samālamvya tatpuraḥ samupāśrayat || 70 || {70}
[Analyze grammar]

tataḥ sa bhagavāṃstasya nāvikasya manogataṃ |
bodhyabhilāṣamālokya tadā smitaṃ vyamuṃcata || 71 || {71}
[Analyze grammar]

tatastasya munīṃdrasya nānāvarṇā marīcayaḥ |
mukhapadmādviniryātāḥ praserurbhuvanatraye || 72 || {72}
[Analyze grammar]

yā adhastādgatāstatra narakeṣu samaṃtataḥ |
tāḥ saumyā raśmayaḥ sarvāḥ prasṛtya samahāsayan || 73 || {73}
[Analyze grammar]

tatra tābhiḥ parispṛṣṭāḥ sarve te narakāśritāḥ |
mahatsaukhyaṃ samāsādya vismitā evamabruvan || 74 || {74}
[Analyze grammar]

aho citraṃ mahatsaukhyamadhunā jāyate kathaṃ |
kutaśceyaṃ prabhā jātā kasya ceha samāgatāḥ || 75 || {75}
[Analyze grammar]

yatprabhābhiḥ parispṛṣṭā vayaṃ saukhyasamanvitāḥ |
sarve duḥkhābhinirmuktāstadidaṃ mahadadbhutaṃ || 76 || {76}
[Analyze grammar]

kiṃ nu cyutā ito 'ho svidanyatropagatā vayaṃ |
yanno duḥkhāni śāṃyaṃte jāyaṃte sasukhānyapi || 77 || {77}
[Analyze grammar]

iti ciṃtāsamākrāntahṛdayāste savismayāḥ |
ṣarve 'pyekatra saṃmīlya bhāṣaṃta upatasthire || 78 || {78}
[Analyze grammar]

evaṃ sarve 'pi te satvāḥ sarvatra narakeṣvapi |
nirduḥkhā sukhasaṃpannā upatasthuḥ savismayāḥ || 79 || {79}
[Analyze grammar]

tadā teṣāṃ prabodhārthaṃ nirmāya bhagavānmuniṃ |
pratyekaṃ narākeṣvevaṃ sarvatrāpi vyasarjayat || 80 || {80}
[Analyze grammar]

taṃ buddhaṃ nirmitaṃ dṛṣṭvā sārve te narakāśritāḥ |
bhūyo 'tivismayākrāṃtahṛdayāścaivaṃ abruvan || 81 || {81}
[Analyze grammar]

na hyevetaccyutāssarve nāpyānyatra gatā vayaṃ |
ihaiva narake sthāne sthitāḥ sarve vayaṃ khalu || 82 || {82}
[Analyze grammar]

yadihāyaṃ samāyātaḥ puruṣo pūrvadarśanaḥ |
nūnaṃ asya prabhākāntiriyamatrābhiprasṛtā || 83 || {83}
[Analyze grammar]

tadasmākaṃ hi duḥkhāni praśāntāṃ samaṃtataḥ |
mahatsaukhyāni jayante nūnamasyānūbhāvataḥ || 84 || {84}
[Analyze grammar]

ayaṃ hi sugato buddhaḥ sarvasatvānukaṃpakaḥ |
sarvānno duḥkhitāndṛṣṭvā samuddhartumihāgataḥ || 85 || {85}
[Analyze grammar]

tadasya śaraṇaṃ gatvā vayaṃ sarve samādarāt |
satkṛtya śraddhayā natvā yathāśakti bhajemahi || 86 || {86}
[Analyze grammar]

iti saṃbhāṣya te sarve nārakīyāstathā mudā |
sahasā taṃ purogatvā praṇatvaivaṃ vabhāṣire || 87 || {87}
[Analyze grammar]

namaste bhagavannātha śaraṇaṃ te vrajāmahe |
evamasmān sadā dṛṣṭvā kṛpayā trātumarhasi || 88 || {88}
[Analyze grammar]

iti saṃprārthanāṃ kṛtvā sarve te pratimoditāḥ |
tasyaiva śaraṇaṃ kṛtvā prabhejire samāhitāḥ || 89 || {89}
[Analyze grammar]

etatpuṇyaparītāste sarve vimuktapāpakāḥ |
narakebhyaḥ samutthāya sahasā sadgatiṃ yayuḥ || 90 || {90}
[Analyze grammar]

evaṃ tā rasmayaḥ sarvā narakebhyaḥ samaṃtataḥ |
sarvān satvān saṃuddhṛtya pratyāyayurmuneḥ puraḥ || 91 || {91}
[Analyze grammar]

yāścāpyurddhagatābhāsaprasṛtāḥ tāḥ samaṃtataḥ |
avabhāsya diśaḥ sarvān samahārājikālayāḥ || 92 || {92}
[Analyze grammar]

sarvāndevālayānyāvadakaniṣṭhaṃ bhavālayaṃ |
avabhāsyamarān sarvān gāthābhiḥ samacodayat || 93 || {93}
[Analyze grammar]

anityaṃ khalu saṃsāre sarvaṃ śūnyamanātmakaṃ |
iti matvātra saṃsāre carata sarvadā śubhe || 94 || {94}
[Analyze grammar]

niṣkrāmatārabhadhvaṃ tad yujyadhvaṃ buddhaśāsane |
dhunīta mṛtyusainyāni naḍāgāramiva dvipaḥ || 95 || {95}
[Analyze grammar]

yo hyasmin saugate dharme cariṣyati samāhitaḥ |
sa hitvā janma saṃsāre duḥkhasyāntaṃ kariṣyati || 96 || {96}
[Analyze grammar]

iti tacchabdamākarṇya sarve devāḥ prabodhitāḥ |
triratnaśaraṇaṃ kṛtvā prabhejire samāhitāḥ || 97 || {97}
[Analyze grammar]

evaṃ tā rasmayaḥ sarvāḥ sarvāndevān samaṃtataḥ |
codayitvā tatastatra pratyāyayurmuneḥ puraḥ || 98 || {98}
[Analyze grammar]

tatra tā rasmayaḥ sarvā ekībhūtā supiṇḍitāḥ |
muneḥ pradakṣiṇīkṛtya bhrumadhye 'ntarhito 'bhavat || 99 || {99}
[Analyze grammar]

taddṛṣṭvā te sāṃghikāḥ sarve lokāścānye 'pi vismitāḥ |
śāstā kimādiśeddhārmamiti dhyātvā niṣedire || 100 || {100}
[Analyze grammar]

tadānaṃdaḥ samutthāya śāstāraṃ taṃ munīśvaraṃ |
kṛtāṃjalipuṭo natvā paprachaivaṃ puraḥ sthitaḥ || 101 || {1}
[Analyze grammar]

bhagavannātha sarvajña bhavadvaktrātsudhākarāt |
nānā varṇāḥ prabhāḥ kāṃtā viniḥsṛtya prasāritāḥ || 102 || {2}
[Analyze grammar]

sarvāṃstraidhātukānnavabhāsya samaṃtataḥ |
punaḥ pratyāgātāḥ sarvā ekībhūtā supiṃḍitā || 103 || {3}
[Analyze grammar]

tava pradakṣiṇīkṛtya bhrumadhye pravisaṃti tāḥ |
nāhetupratyaye buddhā darśayanti smitaṃ kvacit || 104 || {4}
[Analyze grammar]

tadbhavān hetunā kena smitaṃ muṃcasi sāṃprataṃ |
yaddṛṣṭvā sāṃghikaḥ sarve ime lokāśca vismitāḥ || 105 || {5}
[Analyze grammar]

śāstā kimādiśeddharmamiti saṃdigdhamānasāḥ |
kutūhalasamākrāṃtahṛdayāḥ sadguṇārthinaḥ || 106 || {6}
[Analyze grammar]

tvatsaddharmāmṛtaṃ pātumichanti tṛṣitā iva |
yadarthe 'tra bhavān smitaṃ darśayati sarasmikaṃ || 107 || {7}
[Analyze grammar]

tadarthaṃ samupādiśya sarvāl lokānprabodhaya |
ityānaṃdavaca śrutvā bhagavān sa munīśvaraḥ |
tamānaṃdaṃ sabhāṃ cāpi samālokyaivamādiśat || 108 || {8}
[Analyze grammar]

evametattathānaṃda nāhetupratyayaṃ kvacit |
saṃbuddhāḥ sugatāḥ sarve pravikurvanti saṃsmitaṃ || 109 || {9}
[Analyze grammar]

yadarthe 'hamihānaṃda smitaṃ muṃcāmi sāṃprataṃ |
tadarthaṃ samupākhyāmi śṛṇuta yūyamādarāt || 110 || {10}
[Analyze grammar]

yadanena satānaṃda nāvikena prasādinā |
sasaṃgho 'haṃ samabhyarcya vaṃdito bodhicetāsā || 111 || {11}
[Analyze grammar]

anena kuśalenāyaṃ nāviko 'pi bhaviṣyati |
saṃsārottaraṇo nāma pratyekabuddha ātmavit || 112 || {12}
[Analyze grammar]

evaṃ matvā mahatpuṇyaṃ triratnaṃ satkṛtodbhavaṃ |
satkṛtya śraddhayā nityaṃ triratnaṃ bhajatādarāt || 113 || {13}
[Analyze grammar]

triratneṣu kṛtaṃ puṇyaṃ na kṣiṇoti kadā cana |
vratapuṇyavipākena saṃbuddhapadamāpnuyāt || 114 || {14}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvānaṃdaḥ sasāṃghikaḥ |
tathetyabhyanumoditvā triratnaṃ sarvadābhajet || 115 || {15}
[Analyze grammar]

evaṃ śāstrā munīndreṇa vyākṛtamātmanastadā |
śrutvā sa nāviko buddhaḥ prābhyanaṃdatprasāditaḥ || 116 || {16}
[Analyze grammar]

tadārabhya sadā nityaṃ nāvikaḥ saṃpramoditaḥ |
triratnaśaraṇaṃ kṛtvā satkṛtya śraddhayābhajat || 117 || {17}
[Analyze grammar]

sarve lokāśca taddṛṣṭvā saddharmaguṇavāṃchinaḥ |
satkṛtya śraddhayā nityaṃ triratnaṃ prābhajanmudā || 118 || {18}
[Analyze grammar]

tataśca sa jagacchāstā bhagavān saha sāṃghikaiḥ |
tathānyatra śubhaṃ kartuṃ pratasthe sāṃprabhāsayan || 119 || {19}
[Analyze grammar]

iti me guruṇādiṣṭaṃ mayā pracakṣyate tava |
tathātra tvaṃ mahārāja triratnaṃ sarvadā bhaja || 120 || {20}
[Analyze grammar]

prajāścāpi tathā dharme bodhayitvā prasādayan |
bodhimārge pratisthāpya pālayasva samāhitaḥ || 121 || {21}
[Analyze grammar]

tathā te maṃgalaṃ nityaṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 122 || {22}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tathetyabhyanumoditvā prābhyanaṃdatsapārṣadaḥ || 123 || {23}
[Analyze grammar]

yacchāstrākhyātaṃ tathedaṃ yativarakathitaṃ nāvikasyāvadānaṃ |
śṛṇvanti śrāvayanti pramuditamanasaḥ śraddhayā ye prasannāḥ |
te sarve śuddhabhāvā jinaguṇarūcano bodhicaryā carante |
bhuktvā saukhyāni nityaṃ munivaranilaye saṃprayānti pramodaṃ || 124 || {24}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Nāvika-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: