Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 22 - Gandhamādana-avadāna

athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ guruṃ natvā prārthayaccaivamādarāt || 1 || {1}
[Analyze grammar]

bhadaṃta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthite rājñā śrutvā so 'rhan sudhīryatiḥ |
tamaśokam mahīpālaṃ samālokyaivamādiśat || 3 || {3}
[Analyze grammar]

sādhu śṛṇu mahārāja yathā me gurubhāṣitaṃ |
tathāhaṃ saṃpravakṣyāmi tava puṇyavivṛddhaye || 4 || {4}
[Analyze grammar]

puraikasmindine tatra rājagṛhe sasāṃghikaḥ |
bhagavān sa jagannāthaḥ piṇḍārthaṃ samupāviśat || 5 || {5}
[Analyze grammar]

tadā rājagṛhe tatra gṛhapateḥ suto mahān |
tasyaikā dāsikā bhadrā satyadharmānucāriṇī || 6 || {6}
[Analyze grammar]

sā svāmyaṅgānulepārthaṃ lohitacaṃdanaṃ tadā |
surabhigaṇasaṃyuktaṃ pipeṣa prastare mudā || 7 || {7}
[Analyze grammar]

tasminneva kṣaṇe tatra sa saṃbuddhaḥ sasāṃghikaḥ |
bhāsayaṃ maṃgalaṃ kṛtvā tadgṛhaṃ nikaṣācarat || 8 || {8}
[Analyze grammar]

tathāyātaṃ munīndraṃ taṃ śrutvā sā dārikā mudā |
sahasā nirgatā gehāttatra draṣṭumupācaran || 9 || {9}
[Analyze grammar]

tatra sā samupāgatya prādrākṣīttaṃ munīśvaraṃ |
dvātriṃśallakṣaṇāśītivyaṃjanaparibhūṣitaṃ || 10 || {10}
[Analyze grammar]

śatasūryādhikābhāsaṃ śatacaṃdrāmṛtaprabhaṃ |
vyāmaprabhāsamujvālaṃ ratnāṃgamiva jaṃgamaṃ || 11 || {11}
[Analyze grammar]

dṛṣṭvā sā dāsikā tatra muditā vismayānvitā |
suciraṃ taṃ samālokya tasthau niścalamānasī || 12 || {12}
[Analyze grammar]

tatra sā suciraṃ dṛṣṭvā dāsikābhipramoditā |
satkāraṃ karttumichantī śāsturevaṃ vyaciṃtayat || 13 || {13}
[Analyze grammar]

aho bhāgyaṃ munīndro 'yaṃ dṛśyate yanmayādhunā |
tadasya kiṃ bhajiṣyāmi daridrā preṣikā hyahaṃ || 14 || {14}
[Analyze grammar]

kutra vā drakṣyate bhūyo munīndro 'yaṃ jagadguruḥ |
dhigme janmāpi yenātra kiṃ citpuṇyaṃ na sādhyate || 15 || {15}
[Analyze grammar]

kiṃ mamānena dehena yenedṛśaṃ munīśvaraṃ |
prāpya kiṃ citpradatvāpi puṇyaṃ prāptuṃ na śakyate || 16 || {16}
[Analyze grammar]

anena jīvitenāpi kiṃ mamātra prayojanaṃ |
yena duḥkhāni bhuktvaiva kiṃ citpuṇyaṃ na sādhyate || 17 || {17}
[Analyze grammar]

puṇyaṃ vinātra saṃsāre saukhyaṃ prāptuṃ kathaṃ kuha |
tatpuṇyaṃ prāpyate kena vinā dānavrataḥ kvacit || 18 || {18}
[Analyze grammar]

kiṃ cātra dāsyate dānaṃ kiṃ ciddravyaṃ na me gṛhe |
vrataṃ vā kiṃ kariṣyāmi parādhīnā hi dāsikā || 19 || {19}
[Analyze grammar]

tadatra kiṃ sukhaṃ lapsye kiṃ ciddānaṃ vrataṃ vinā |
sarvathāhaṃ vinaṣṭā syāṃ ko māṃ rakṣedbhavāntare || 20 || {20}
[Analyze grammar]

puṇyena sadgatiṃ yāyāṃ pāpena durgatiṃ sadā |
iti hetoḥ prakarttavyaṃ dānaṃ kiṃ cidapi vrataṃ || 21 || {21}
[Analyze grammar]

tarhyetadvidyate haste lohitacaṃdanaṃ mama |
etenāpi munīndrasya bhajeyaṃ caraṇāmbujau || 22 || {22}
[Analyze grammar]

iti dhyātvā viniścitya darikā sā prasāditā |
sahasā svagṛhaṃ gatvā taccaṃdanaṃ samāgrahīt || 23 || {23}
[Analyze grammar]

taccaṃdanaṃ samādāya dāsikā sā vyacintayat |
yadidaṃ svāmino dravyaṃ tadanujñāṃ vinā kathaṃ || 24 || {24}
[Analyze grammar]

yadi svāmi vijānāti tadā me kupito ruṣā |
nirbhatsya tāḍayitvā māṃ gṛhānniṣkāsayedapl || 25 || {25}
[Analyze grammar]

tadātra kiṃ cariṣyāmi dāsikāham nirāśrayā |
avaśyaṃ bhāvino bhāvā bhavanti mahatāmapi || 26 || {26}
[Analyze grammar]

yadi me kupitaḥ svāmī paratra kiṃ kariṣyati |
prasanno yadi vā svāmī kalyāṇaṃ syādihāpi me || 27 || {27}
[Analyze grammar]

kupito va prasanno vā bhavatvatraiva me prabhuḥ |
svāmī bharttānuśāstaiva paratra kiṃ kariṣyati || 28 || {28}
[Analyze grammar]

buddhastu jagatāṃ svāmī bharttā nātho 'nukaṃpakaḥ |
prabhu dharmānuśāstā me paratrehāpyavetsadā || 29 || {29}
[Analyze grammar]

tadatra kiṃ mamānena svāmināpi kariṣyate |
tadetaccaṃdanenāpi bhajeyaṃ taṃ munīśvaraṃ || 30 || {30}
[Analyze grammar]

iti dhyātvā viniścitya dāsikā sā pramoditā |
lohitacaṃdanenobhau pāṇau pralipya setvayā || 31 || {31}
[Analyze grammar]

gṛhādvahirvinirgatvā bhagavate 'nta upāgatā |
pādayorubhayostena caṃdanena lilepa sā || 32 || {32}
[Analyze grammar]

tataḥ sā dārikā nārī kṛtāṃjalipuṭo mudā |
pādau tasya munernatvā purataḥ samupāśrayat || 33 || {33}
[Analyze grammar]

tatra sa bhagavāndṛṣṭvā tasyā bhaktirataṃ manaḥ |
taccaṃdanasaurabhyaistatpuraṃ samapūrayat || 34 || {34}
[Analyze grammar]

tatastadgaṃdhamāghrāya sarve paurāḥ savismayāḥ |
kasyedaṃ gaṃdhamāyātamiti proktvā pracerire || 35 || {35}
[Analyze grammar]

tatastadvṛttimājñāya sarve lokāḥ pramoditāḥ |
taddraṣṭuṃ sahasā tatra bhagavato 'ntikamupāyayuḥ || 36 || {36}
[Analyze grammar]

tatra sarve 'pi te lokā dṛṣṭvā taṃ śrīghanaṃ muniṃ |
natvā pradakṣiṇīkṛtvā samupatasthurādarāt || 37 || {37}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā sarvānstān samupasthitān |
āryasatyaṃ samārabhya dideśa dharmamuttamaṃ || 38 || {38}
[Analyze grammar]

taddhārmadeśanāṃ śrutvā sarve lokāḥ prabodhitaḥ |
triratnaśaraṇaṃ kṛtvā sadā bhajitumīchire || 39 || {39}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā dāsikā sā prabodhitā |
sāṃjalistaṃ muniṃ natvā praṇidhānaṃ vyadhāttathā || 40 || {40}
[Analyze grammar]

etatpuṇyavipākena saṃsāre 'tra punarbhave |
pratyekāṃ bodhimāsādya nirvāṇapadamāpnuyāṃ || 41 || {41}
[Analyze grammar]

evaṃ buddhapadaṃ prāptyai praṇidhānaṃ kṛtaṃ tayā |
dṛṣṭvā sa bhagavāṃstatra smitaṃ prādurvyadhāttadā || 42 || {42}
[Analyze grammar]

tatastasya munervaktrānnānāvarṇāḥ surasmayaḥ |
vinirgatā diśaḥ sarvā bhāsayantaḥ praserire || 43 || {43}
[Analyze grammar]

yā adhastādgatābhāsāḥ sarvatra narakeṣvapi |
avabhāsya śubhaṃ kṛtvā sarvatra saṃprasaṃsire || 44 || {44}
[Analyze grammar]

tatra satvānparispṛśya kṛtvā sarvān sukhānvitān |
saṃbuddhadarśanaṃ datvā saṃpreṣayan surālāyaṃ || 45 || {45}
[Analyze grammar]

yāścāpyurddhaṃ gatābhāsatāḥ sarvāṃśca surālayan |
avabhāsyāmarān sarvān samudghuṣyābhyacodayan || 46 || {46}
[Analyze grammar]

anityaṃ khalu saṃsāraṃ sarvaṃ śūnyaṃ nirātmakaṃ |
iti matvātra karttavyaṃ saṃbuddhabhajanaṃ sadā || 47 || {47}
[Analyze grammar]

niṣkrāmata rabhadhvaṃ tatsaddharmaṃ buddhaśāsane |
māracaryāṃ parityajya carata bhadracārikāṃ || 48 || {48}
[Analyze grammar]

yo 'pramattaścaratyatra saṃbuddhaśāsane vrataṃ |
sa vihāya punarjātiṃ duḥkhasyāṃtaṃ kariṣyati || 49 || {49}
[Analyze grammar]

iti matvātra saṃsāre pariśuddhatrimaṇḍalāḥ |
triratnaṃ śaraṇaṃ kṛtvā bhajadhvaṃ śraddhayā sadā || 50 || {50}
[Analyze grammar]

etadghoṣaṃ samākarṇya sarve devāḥ pramoditāḥ |
triratnasmaraṇaṃ kṛtvā prācaran sarvadā śubhe || 51 || {51}
[Analyze grammar]

tataste raśmayaḥ sarve bhāsayantaḥ samaṃtataḥ |
pratyāgatā munīndrasya purataḥ samupāśrayan || 52 || {52}
[Analyze grammar]

tatra te raśmayaḥ sarve 'pyekībhūtāḥ supiṇḍitāḥ |
śāstuḥ pradakṣiṇīkṛtya bhruvo 'ntare tirodadhau || 53 || {53}
[Analyze grammar]

taddṛṣṭvā te sabhāsīnāḥ sarve lokāḥ savismayāḥ |
śāstā kimādiśeddharmamiti dhyātvā samāśrayan || 54 || {54}
[Analyze grammar]

tatrānaṃdaḥ samālokya sarvāṃl lokān savismayān |
sāṃjalistaṃ jagannāthaṃ praṇatvaivaṃ samabravīt || 55 || {55}
[Analyze grammar]

bhagavan hetunā kena smitaṃ muṃcati sāṃprataṃ |
nāhetupratyayaṃ buddhāḥ smitaṃ muṃcaṃti sarvadā || 56 || {56}
[Analyze grammar]

yadbhavataḥ smite vaktrānnānāvarṇāḥ suraśmayaḥ |
nirgatāḥ sarvalokeṣu prasṛtā avabhāsyata || 57 || {57}
[Analyze grammar]

ime sarvatra bhadrāṇi kṛtvā satvāṃśca bhadritān |
pratyāgatā bhavadurṇāmadhye cāntardadhanti hi || 58 || {58}
[Analyze grammar]

etadadbhutamālokya sarve lokā ime 'dhunā |
śāstā kimādiśeddharmamiti dhyātvā samāsthitāḥ || 59 || {59}
[Analyze grammar]

bhavaddharmāmṛtaṃ pātuṃ sarve saddharmavāṃchinaḥ |
bhavantameva saṃvīkṣya saṃtiṣṭhante samāhitāḥ || 60 || {60}
[Analyze grammar]

bhagavaṃstad yadarthe tvaṃ smitaṃ muṃcasi sāṃprataṃ |
tadarthaṃ samupādiśya sarvāl lokānprabodhaya || 61 || {61}
[Analyze grammar]

iti saṃprārthite tena bhagavān sa munīścaraḥ |
tamānaṃdaṃ sabhāṃ cāpi samālokyaivamādiśat || 62 || {62}
[Analyze grammar]

evametanmahānaṃda sarve 'pi sugatā jināḥ |
nāhetupratyayaṃ kvāpi smitaṃ muṃcaṃti sarvadā || 63 || {63}
[Analyze grammar]

yadarthe 'hamihānaṃda smitaṃ muṃcāmi sāṃprataṃ |
tadarthaṃ saṃpravakṣyāmi sarve śṛṇvaṃtu sādaraṃ || 64 || {64}
[Analyze grammar]

paśyānaṃdānayā nāryā dārikayā mama padoḥ |
lohitacaṃdanenaivaṃ pralipya satkṛtiḥ kṛtā || 65 || {65}
[Analyze grammar]

etatpuṇyavipākena dārikeyaṃ bhaviṣyati |
pratyekasugato gandhamādano nāma sarvavit || 66 || {66}
[Analyze grammar]

yatheyaṃ mayi saṃbuddhacittaṃ prasādya moditā |
praṇidhānaṃ karotyevaṃ pratyekabodhimāpsyati || 67 || {67}
[Analyze grammar]

evaṃ matvā mahatpuṇyaṃ saṃbuddhabhajanodbhavaṃ |
satkṛtya śraddhayā nityaṃ triratnaṃ bhajamādarāt || 68 || {68}
[Analyze grammar]

triratnabhajanodbhūtaṃ puṇyamahattaraṃ bahu |
yathechābodhisaṃbhārapūraṇaṃ nirvṛtiṃ pradaṃ || 69 || {69}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sarve 'numoditāḥ |
triratnabhajanaṃ kartuṃ prābhyanandan sadāpi te || 70 || {70}
[Analyze grammar]

tadā sā dāsikāpyevaṃ śāstrā vyākṛtamātmanaḥ |
śrutvābhinaṃditā bhūyo nanāma taṃ munīśvaraṃ || 71 || {71}
[Analyze grammar]

tataḥ sā svāminā dattaṃ dravyamādāya satvarā |
tadarhabhojanaiḥ pūrṇaṃ pātraṃ kṛtvā mudācarat || 72 || {72}
[Analyze grammar]

tatra sā muditā tasmai munīndrāya pradāpayat |
sāṃjaliḥ praṇatiṃ kṛtvā svagehaṃ samupācarat || 73 || {73}
[Analyze grammar]

tataḥ sa bhagavānpṛṣṭe piṇḍapātraṃ tayārcitaṃ |
sasaṃghaṃ svāśrame gatvā vyaharaddharmamādiśat || 74 || {74}
[Analyze grammar]

tatra sā dāsikā bhadrā triratnaṃ śaraṇaṃ gatā |
satkṛtya śraddhayā nityaṃ prābhajan sarvadā mudā || 75 || {75}
[Analyze grammar]

evaṃ me guruṇākhyātaṃ śrutaṃ mayātra kathyate |
tathā tvamapi rājeṃdra triratnaṃ sarvadā bhaja || 76 || {76}
[Analyze grammar]

tathā rājaṃ prajāścāpi bodhayitvā prayatnataḥ |
bodhimārge pratiṣṭhāpya pālayasva samāhitaḥ || 77 || {77}
[Analyze grammar]

tathā taṃ maṃgalaṃ nityaṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 78 || {78}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ |
tathetyabhyanumoditvā prābhyanandatsapārṣadaḥ || 79 || {79}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Gandhamādana-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: