Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 17 - Kacaṅgala-avadāna

athāśoko mahārājaḥ pramoditaḥ |
upaguptaṃ yatiṃ natvā punarevaṃ abhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumicchāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthitaṃ rājñā śrutvā so 'rhanyatiḥ sudhīḥ |
upagupto nareṃdrāṃ taṃ samalokyaivamādiśat || 3 || {3}
[Analyze grammar]

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi śrutvā cāpyanumodaya || 4 || {4}
[Analyze grammar]

puraikasamaye buddhaḥ sākyasiṃho munīśvaraḥ |
sarvajñaḥ sugataḥ sāstā dharmarājo vināyakaḥ || 5 || {5}
[Analyze grammar]

śrāvastyā nikaṭe 'raṇye jetāśrame śubhālaye |
vihāre śrāvakaiḥ sārddhaṃ bhikṣubhiścailakairapi || 6 || {6}
[Analyze grammar]

bhikṣuṇībhiḥ suśilābhirupāsikāgaṇairapi |
upāsakaistathānyaiśca triratnaśaraṇāgataiḥ || 7 || {7}
[Analyze grammar]

bodhisatvagaṇaiścāpi satvoddharaṇatatparaiḥ |
vijahāra jagallokaṃ dharmāṃśubhiḥ prabhāsayan || 8 || {8}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātuṃ sarve lokāḥ samāgatāḥ |
śakrādayaḥ suparvāṇabrahmādi lokapālakāḥ || 9 || {9}
[Analyze grammar]

daityā nāgāśca gaṃdharvā yakṣakinnararākṣasāḥ |
garuḍā vidyādharāścāpi sarve te saṃpracerire || 10 || {10}
[Analyze grammar]

tataḥ sarve 'pi te tatra puraskṛtya samantataḥ |
parivṛtya sasaṃghaṃ tamupatasthuḥ samāhitāḥ || 11 || {11}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā tān sarvān samupasthitān |
ādimadhyāntakalyāṇaṃ dideśa dharmamuttamaṃ || 12 || {12}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve te saṃpramoditāḥ |
dharmaviśeṣamājñāya prābhyanandañchūbhāśayāḥ || 13 || {13}
[Analyze grammar]

tasminnavasare tatra vṛddhārāmodakārthinī |
kacaṅgalābhidhā kumbhaṃ dhṛtvā kūpāntike 'carat || 14 || {14}
[Analyze grammar]

tatra tāṃ bhagavāndṛṣṭvā matvā janmāntaraprasūṃ |
ānaṃdaṃ samupāmaṃtrya pura evamabhāṣata || 15 || {15}
[Analyze grammar]

gachānaṃda tvametasyāṃ vṛddhāyāṃ prārthayāmṛtaṃ |
bhagavāṃstṛṣito mātastadambu dīyatāmiti || 16 || {16}
[Analyze grammar]

etadbhagavatādiṣṭaṃ śrutvānaṃdastatheti saḥ |
sahasā samupāśritya tāṃ vṛddhāmevamabravīt || 17 || {17}
[Analyze grammar]

mātarme bhagavāñchāstā tṛṣito 'yamihādhunā |
tatpānīyaṃ pradatvā me mahaddharmamavāpnuhi || 18 || {18}
[Analyze grammar]

iti saṃprārthitaṃ tena śrutvā sā sthavirā satī |
tamānandaṃ samālokya muditaivamabhāṣata || 19 || {19}
[Analyze grammar]

bhadanta sādhu tatrāhamamṛtapūritaṃ ghaṭaṃ |
svayameva samānīya dāsyāmi vrajatāṃ bhavān || 20 || {20}
[Analyze grammar]

iti tayoditaṃ śrutvā sa ānaṃdaḥ prabodhitaḥ |
upetyaivaṃ samākhyāya śāstuḥ pura upāśrayat || 21 || {21}
[Analyze grammar]

tadā sā sahasā kṛtvā ghaṭaṃ śuddhāmbupūritaṃ |
svayameva samādāya tatrābhisaṃmukhācarat || 22 || {22}
[Analyze grammar]

tatra sā samupāśritya prādrākṣīttaṃ munīśvaraṃ |
dvātriṃśallakṣaṇāśītivyaṃjanapratimaṇḍitaṃ || 23 || {23}
[Analyze grammar]

vyāmaprabhābhibhāsvaṃtaṃ śatasūryādhikaprabhaṃ |
jaṃgamamiva ratnābhaṃ saumyaṃ samantabhadrakaṃ || 24 || {24}
[Analyze grammar]

saha taddarśaṇāttatra putrasnehasamudbhavāḥ |
stanābhyāṃ praśrutāstasyāḥ kṣīradhārā niraṃtaraṃ || 25 || {25}
[Analyze grammar]

tato dharmānubhāvena smṛtvā pūrvabhavātmajaṃ |
putra putreti soktvā taṃ pariṣvektumupācarat || 26 || {26}
[Analyze grammar]

tadā te bhikṣavaḥ sarve evaṃ tāṃ samupadrutāṃ |
dṛṣṭvaiva sahasotthāya pradhārayitumārabhan || 27 || {27}
[Analyze grammar]

taddṛṣṭvā bhagavāṃ chastā sarvāṃstāṃ sāṃghikānapi |
sahasā samupāmaṃtrya punarevaṃ samādiśat || 28 || {28}
[Analyze grammar]

mā bhikṣava imāṃ vṛddhāṃ dhārāyatātra muñcata |
paṃcajanmaśatānyeṣā mātā me bhūyataḥ purā || 29 || {29}
[Analyze grammar]

tatpūrvajanmamāteyaṃ putrasnehānubhāvinī |
samāliṃgatumīchantī mama gātre pradhāvati || 30 || {30}
[Analyze grammar]

yadyatraiṣā nivāryete gātra me śleṣmaṇādapi |
idānīṃ rudhiraṃ hyuṣṇaṃ kamṭhādasyāḥ kṣaretkṣaṇāt || 31 || {31}
[Analyze grammar]

kṛtajñatāmanusmṛtvā dṛṣṭvemāṃ putralālasāṃ |
kāruṇyādgātrasaṃśleṣaṃ dadāmyatrānukaṃpayā || 32 || {32}
[Analyze grammar]

iti śāstrā samādiṣṭaṃ śrutvā te sarvasāṃghikāḥ |
tāṃ śāstuḥ pūrvaprasūṃ matvā vyavatasthuḥ savismayāḥ || 33 || {33}
[Analyze grammar]

tatkṣaṇādurddhavāhuḥ sā samīkṣya taṃ munīśvaraṃ |
sahasā saṃpradhāvitvā samāliṃgya namacciraṃ || 34 || {34}
[Analyze grammar]

tataścirātsamutthāya sā vṛddhā sāñjalirmudā |
śrīghanaṃ taṃ samālokya purastasthau samāhitā || 35 || {35}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā tāṃ puraḥ samupāsthitāṃ |
āryasatyaṃ samārabhya saddharmaṃ samupādiśat || 36 || {36}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sa vṛddhāpi kacaṃgalā |
pariśuddhāśayā bhadrā bodhicaryā prabodhitā || 37 || {37}
[Analyze grammar]

satkāyadṛṣṭibhūmīdhraṃ viṃśatiśikharodgataṃ |
nirbhidya jñānavajreṇa dṛṣṭasatyaprabodhitā || 38 || {38}
[Analyze grammar]

saṃprāpya śrotaāpattiphalaṃ sākṣatkṛtodyamā |
sāṃjalistaṃ muniṃ natvā gāthā imā abhāṣata || 39 || {39}
[Analyze grammar]

yatkarttavyaṃ svaputreṇa māturduṣkarakāriṇā |
tatkṛtaṃ bhavatā me 'tra cittaṃ mokṣaparāyaṇaṃ || 40 || {40}
[Analyze grammar]

durgatibhyaḥ samuddhṛtya svarge mokṣaṃ ca sāṃprataṃ |
sthāpito 'haṃ prayatnena viśeṣasaṃprabodhane || 41 || {41}
[Analyze grammar]

tathā me 'nugrahaṃ kṛtvā saṃbodhipadasādhanaṃ |
pravrajyāsaṃvaraṃ dātumarhati sāṃprataṃ bhavān || 42 || {42}
[Analyze grammar]

bhavatāṃ śaraṇaṃ kṛtvā triratnabhajanodyatā |
pravrajyāsaṃvaraṃ dhṛtvā cariṣye brahmacārikāṃ || 43 || {43}
[Analyze grammar]

ityarthitaṃ tayā śrutvā bhagavān sa munīśvaraḥ |
tasyāścittaviśuddhatvaṃ matvaivaṃ samupādiśat || 44 || {43!}
[Analyze grammar]

yadi śraddhāsti te mātaḥ pravrajyāsadhane khalu |
bhartturanujñāṃ samāsādya prāgacha cara saṃvaraṃ || 45 || {44}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sā saṃpramoditā |
tathā hīti pratijñāya muniṃ natvā tato 'carat || 46 || {45}
[Analyze grammar]

tatra sā sahasā gehe gatvā taṃ svāminaṃ mudā |
kṛtāṃjalipuṭo natvā puraḥ sthitvaivamabravīt || 47 || {46}
[Analyze grammar]

svāmi cchṛṇvadbhutaṃ vakṣye yadadyāhaṃ jalārthinī |
ghaṭaṃ dhṛtvā vahirdeśe kūpāntikamupācare || 48 || {47}
[Analyze grammar]

tatra māṃ samupāyātāṃ dṛṣṭvānando mahāyatiḥ |
sahasā samupāśritya bhagavate 'mbu yācate || 49 || {48}
[Analyze grammar]

tato 'haṃ sahasā śuddhaiḥ pūrayitvā jalairghaṭaṃ |
dhṛtvā svayaṃ pradātuṃ tatsabhāyāmupasaṃcare || 50 || {49}
[Analyze grammar]

tatra tam śrīghanaṃ dṛṣṭvā cittaṃ me snehamohitaṃ |
kṣāradhārā stanābhyāṃ ca saṃpraśrutā niraṃtaraṃ || 51 || {50}
[Analyze grammar]

tatrāhaṃ sneharāgāṃdhā svātmajamiva taṃ muniṃ |
ūrddhavāhuḥ pariṣvaktuṃ pradhāvāmi bhavāntare || 52 || {51}
[Analyze grammar]

evaṃ māmabhidhāvantīṃ dṛṣṭvā te sāṃghikā api |
sarve pradhātumichantaḥ pradhāvanti samutthitāḥ || 53 || {52}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā tān sarvānevamutthitān |
sahasā samupāmaṃtrya pura evaṃ samādiśat || 54 || {53}
[Analyze grammar]

mā imāṃ sarvathā yūyaṃ nivārayitumarhatha |
yanmameyaṃ puṇyaṃ ca śatajanmaprasū kila || 55 || {54}
[Analyze grammar]

tadatra māṃ samālokya svātmajasneharāgiṇī |
pariṣvaktuṃ samīchantī pradhāvatīyamunmukhī || 56 || {55}
[Analyze grammar]

yadyatreṣātra dhāryeta purato me vimūrchitā |
uṣṇaṃ rudhiramutsṛjya mṛtyuṃ yāyānna saṃśayaḥ || 57 || {56}
[Analyze grammar]

etacchāstrā samādiṣṭaṃ śrutvā te sāṃghikāstathā |
prabodhitāḥ praṇatvā māṃ svasvāsane samāśritāḥ || 58 || {57}
[Analyze grammar]

evaṃ tena munīndreṇa samākhyātaṃ niśamya tat |
sarvaṃ prabudhyamānāhaṃ purāvṛttaṃ smarāmi hi || 59 || {58}
[Analyze grammar]

tato 'haṃ vismayākrāṃtahṛdayātyabhinaṃditā |
tatsaddharmāmṛtaṃ pātumupatiṣṭhāmi sādaraṃ || 60 || {59}
[Analyze grammar]

tatra sa bhagavāndṛṣṭvā māmevaṃ samupasthitāṃ |
āryasatyaṃ samārabhya samādiśati sadvṛṣaṃ || 61 || {60}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā mano me 'tipramodite |
bhūyo 'pi tad rasāsvādatṛṣitaṃ pātumichate || 62 || {61}
[Analyze grammar]

sarve te sāṃghikāstatra saddharmāmṛtatṛptitāḥ |
śuddhātmānaḥ subhadrāṃgāḥ pariśuddhāstrimaṃḍalāḥ || 63 || {62}
[Analyze grammar]

śuddhaśīlāḥ śubhācārā dayākāruṇyabhāvinaḥ |
sarvasattvahitādhānāḥ saṃsāralābhanispṛhāḥ || 64 || {63}
[Analyze grammar]

samādhidhāraṇīvidyā ghaṭamānāḥ samāhitāḥ |
sākṣādarhatpadaprāptā nirvikalpā niraṃjanāḥ || 65 || {64}
[Analyze grammar]

saṃbuddhaśaraṇaṃ kṛtvā saṃbodhisādhanodyatāḥ |
vihāre samupāsīnāḥ pradṛśyante mayā prabho || 66 || {65}
[Analyze grammar]

tatsabhāgaṃ cariṃ prāptuṃ pravrajyāvratamichyate |
tadatra kṛpayā bharttastadanujñāṃ pradehi me || 67 || {66}
[Analyze grammar]

iti bhāryāsamākhyātaṃ śrutvā so 'tidaridritaḥ |
sāścaryastambhitastasthau paśyaṃstāmeva niścalaḥ || 68 || {67}
[Analyze grammar]

tataḥ sa suciraṃ bhāryāṃ tāmevamabhilokayan |
viyogaśaṃkayā trastaḥ śanairevamabhāṣata || 69 || {68}
[Analyze grammar]

are nāri pramūdhāsi kimevaṃ tvaṃ prabhāṣase |
kathamevaṃ tvayākhyātaṃ ko 'tra satyaṃ pratīṣyati || 70 || {69}
[Analyze grammar]

yadasau bhagavānbuddhaścakravarttinṛpātmajaḥ |
sarvatraidhātukādhīśo dharmarājo vināyakaḥ || 71 || {70}
[Analyze grammar]

jagacchāstā jagannāthaḥ sarvajñaḥ sugato jinaḥ |
munīndro mārajidarhan ṣaḍabhijñastathāgataḥ || 72 || {71}
[Analyze grammar]

bodhisatvo mahāsatvaḥ samaṃtabhadrarūpakaḥ |
daśabalo maheśākhyo brahmacārī jitendriyaḥ || 73 || {72}
[Analyze grammar]

subrahmāmaradaityādilokānāṃ sarvadehināṃ |
śaraṇyo mānanīyo hi vandyaḥ pūjyo bhavatyapi || 74 || {73}
[Analyze grammar]

tvamevaṃ durbhagā nārī daridratātiduḥkhinī |
dāsī paravatī preṣyā kṛpaṇā duḥkṛtākṛtiḥ || 75 || {74}
[Analyze grammar]

kathamevaṃvidhāyāste garbhe jāto 'pyasau mahān |
bodhicittaṃ samāsādya prācaradbodhicārikāṃ || 76 || {75}
[Analyze grammar]

yataḥ puṇyavipākena pūrya pāramitāḥ kramāt |
adhunā bodhimāsādya saṃbuddho 'yaṃ bhavatyapi || 77 || {76}
[Analyze grammar]

etatpuṇyavibhāgena kathaṃ te īdṛśī gatiḥ |
adyāpīdṛgavasthā hi kiṃ citsaukhyaṃ na vidyate || 78 || {77}
[Analyze grammar]

tadatra mā vadaivaṃ ca tathoktvā naiva śobhase |
kastavaitadvacaḥ śrutvā supratītaḥ pramāṇayet || 79 || {78}
[Analyze grammar]

dhikpravādāgnidagdhāṅgā mahatkaṣṭābhikhedītā |
vamitvā rudhiraṃ hyuṣṇaṃ tvaṃ nūnaṃ maraṇaṃ vrajeḥ || 80 || {79}
[Analyze grammar]

mithyāvādābhisaṃkalpādapi hi narake vrajet |
tvamapi ca tathā nūnaṃ narake na vrajeḥ kathaṃ || 81 || {80}
[Analyze grammar]

narakeṣu sadā nityaṃ duḥkhāni vividhāni vai |
bhuktvātivedanākrāntā suciraṃ sthāsyase dhruvaṃ || 82 || {81}
[Analyze grammar]

iti bharttroditaṃ śrutvā sā vṛddhā strī kacaṃgalā |
vibhinnahṛdayā tasthau tannirāśābhimohitā || 83 || {82}
[Analyze grammar]

tadā sā sucireṇaiva saṃprāpya cetanāṃ tataḥ |
bharttāraṃ taṃ punardṛṣṭvā bodhayitumabhāṣata || 84 || {83}
[Analyze grammar]

svāminnatra prasīda tvaṃ māmevaṃ vada sarvathā |
satyametanmayā proktaṃ na mithyeti prakalpaya || 85 || {84}
[Analyze grammar]

yadi mithyāvacaḥ syānme tenāhaṃ narake vraje |
atha me vacanaṃ satyamatrāhaṃ sadgatiṃ vraje || 86 || {85}
[Analyze grammar]

tenātrobhayathāpyeva viyogaṃ nau bhavetkhalu |
sarveṣāmapi jaṃtūnāmavaśyaṃ maraṇaṃ bhave || 87 || {86}
[Analyze grammar]

kimevaṃ jīvitenāpi kevalaṃ duḥkhabhāginā |
yatra na vidyate dharmmaṃ tatra kiṃ sukhatāpi ca || 88 || {87}
[Analyze grammar]

dharmārthameva saṃsāre janmadehārthasādhanaṃ |
dharmaṃ vinā kimetairnaḥ kevalaṃ duḥkhatāptaye || 89 || {88}
[Analyze grammar]

iti matvā mahānto 'pi śrīmanto 'pi vicakṣaṇāḥ |
sarvānparigrahāntyaktvā pravrajanti jināśrame || 90 || {89}
[Analyze grammar]

tathātrāhaṃ parijñāya saṃbuddhaśaraṇaṃ gatā |
saddharmasādhanaṃ karttumichāmi sāṃprataṃ prabho || 91 || {90}
[Analyze grammar]

tatpravrajyāvratānujñāṃ pradātuṃ me samarhasi |
etatpuṇyavibhāgena tvaṃ cāpi sadgatiṃ vrajeḥ || 92 || {91}
[Analyze grammar]

yadi na dīyate 'nujñā pravrajyāvratasādhane |
akasmātmṛtyunāghrāte tadā kathaṃ nivāraye || 93 || {92}
[Analyze grammar]

kiyatkālaṃ ca jīveyaṃ vṛddhāhaṃ jirṇitendriyā |
iti matvātra māṃ naivaṃ nivārayitumarhasi || 94 || {93}
[Analyze grammar]

kiṃ cāhaṃ jaratī vṛddhā tatte kiṃ snehatā mayi |
vṛddhayā durbalāṅgātra kārye kiṃ nu prayojanaṃ || 95 || {94}
[Analyze grammar]

tvaṃ cāpi jarayākrānto vṛddho 'si durbalendriyaḥ |
tatkiṃ te sneharāgeṇa vṛddhāyā mayi sāṃprataṃ || 96 || {95}
[Analyze grammar]

adyāpi kiṃ sukhāśā nau jarākrāntaśarīrayoḥ |
avaśyaṃ mṛtyuratrāvāṃ samākramya grasiṣyati || 97 || {96}
[Analyze grammar]

tadāhaṃ kiṃ kariṣyāmi tvaṃ cāpi kiṃ kariṣyasi |
śocitveva niṣatsyāmi tvamapyevaṃ niṣatsyasi || 98 || {97}
[Analyze grammar]

avaśyamatra saṃsāre bhāvi bhāvā phalantyapi |
kasyāpi bhūyate nātra bhāvi bhāvānyathā kvacit || 99 || {98}
[Analyze grammar]

svakṛtakarma evātra gṛhītvā sarvajaṃtavaḥ |
yātā yānti ca yāsyaṃti dehaṃ tyaktvā yamālayaṃ || 100 || {99}
[Analyze grammar]

tatra yamājñayā sarve svakṛtakarmabhāginaḥ |
dharmiṇaḥ sadgatiṃ yātāḥ pāpino durgatiṃ gatāḥ || 101 || {100}
[Analyze grammar]

evaṃ sarve ime satvāḥ svadaivaphalabhoginaḥ |
sasukhāni ca duḥkhāni bhuktvā bhramanti sarvadā || 102 || {1}
[Analyze grammar]

evaṃ svāminparijñāya sarvadā sukhavāṃchibhiḥ |
dharmamevātra saṃsāre karttavyaṃ yatnataḥ sadā || 103 || {2}
[Analyze grammar]

dharmantu pravaraṃ śreṣṭhaṃ saugatasaṃvarodbhavaṃ |
iti buddhaiḥ samākhyātaṃ tvayāpyetacchrutaṃ na kiṃ || 104 || {3}
[Analyze grammar]

tasmādahaṃ munīndrasya śāsane śaraṇaṃ gataḥ |
pravrajyāsaṃvaraṃ dharttumichāmi sāṃprataṃ prabho || 105 || {4}
[Analyze grammar]

etatpuṇyavipākena pariśuddhāstrimaṇḍalāḥ |
sākṣādarhatpadaṃ prāpya nirvṛtipadamāpnuyāṃ || 106 || {5}
[Analyze grammar]

etaddharmavibhāgena tvaṃ cāpi sadgatiṃ vrajeḥ |
iti matvā tathā svāmiṃstadanujñāṃ dadātu me || 107 || {6}
[Analyze grammar]

tvamatra svagṛhe sthitvā triratnaśaraṇaṃ gataḥ |
yāvajjīvaṃ sukhaṃ bhuktvā śubhe cara sadādarāt || 108 || {7}
[Analyze grammar]

etatpuṇyavipākena tvaṃ cāpyevaṃ sudhīrbhaveḥ |
tataste saugate dharme vāṃchā jāyeta cetasi || 109 || {8}
[Analyze grammar]

tatastvaṃ śraddhayā gatvā saṃbuddhaśāsane svayaṃ |
pravrajyāsaṃvaraṃ prāpya sākṣādarhatvamāpnuyāḥ || 110 || {9}
[Analyze grammar]

iti matvā bhavān svāmin saddharmaṃ yadi vāñchati |
tatpravrajyāvratānujñāṃ mahyaṃ pradātumarhati || 111 || {10}
[Analyze grammar]

iti tayoditaṃ śrutvā sa daridraḥ prabodhitaḥ |
tāṃ bhāryāṃ suciraṃ dṛṣṭvā śanairevamabhāṣata || 112 || {11}
[Analyze grammar]

hā priye kathameva tvaṃ māṃ vihātuṃ samichasi |
kimatrāhaṃ vadiṣyāmi tvayaivaṃ pratibhāṣate || 113 || {12}
[Analyze grammar]

yadi te 'sti mano dhairyaṃ kṛtvā śraddhānvitāśrayā |
pravraja saṃvaraṃ dhṛtvā cara satyasamāhitā || 114 || {13}
[Analyze grammar]

iti bhartroditaṃ śrutvā sā vṛddhāpi kacaṃgalā |
bharttāraṃ taṃ praṇatvaivaṃ tato 'caratpramoditā || 115 || {14}
[Analyze grammar]

tataḥ sā sahasā gatvā tatrāśrame upāgatā |
śrīghanaṃ taṃ samālokya purataḥ samupācarat || 116 || {15}
[Analyze grammar]

tatra tatpurato gatvā sāñjaliḥ sā pramoditā |
munīndraṃ taṃ praṇatvaivaṃ pravrajyāṃ samayācata || 117 || {16}
[Analyze grammar]

bhagavannātha sarvajña bhavatāṃ śaraṇaṃ vraje |
tadbhavāṃ kṛtvā kṛpayā mahyaṃ pravrajyāṃ dātumarhati || 118 || {17}
[Analyze grammar]

tayeti prārthitaṃ śrutvā bhagavān sa munīśvaraḥ |
savyena pāṇinā tasyā vṛddhāyāḥ śirasi spṛśan || 119 || {18}
[Analyze grammar]

ehi mataścara brahmacārikāṃ tvaṃ samāhitā |
ityuktvā tāṃ samāgṛhya sāṃghike punarabravīt || 120 || {19}
[Analyze grammar]

gacha māta prajāpatyā gautamyāḥ śaraṇaṃ vraja |
sārhantī bhikṣuṇīmātā pravrajyāṃ te pradāsyati || 121 || {20}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sā pratinaṃditā |
tathetyāśrutya śāstāraṃ taṃ praṇatvā tato 'carat || 122 || {21}
[Analyze grammar]

tatra sā samupāsṛtya dṛṣṭvā tāṃ gautamīṃ mudā |
upetya sāṃjalirnatvā pravrajyāṃ samayācata || 123 || {22}
[Analyze grammar]

mātaratra samāyāmi bhavatyāḥ śaraṇaṃ mudā |
tadbhavantī jaganmātā pravrajyāṃ pradadātu me || 124 || {23}
[Analyze grammar]

tayeti prārthitaṃ śrutvā gautamī sānumoditā |
hastena śirasi spṛṣṭvā sāṃghikatāṃ samagrahīt || 125 || {24}
[Analyze grammar]

tatra sāśu prajāpatyāṃ pravrajitā yathāvidhiḥ |
muṇḍitā khikkhirīpātrahastā kākhāyacīvarā || 126 || {25}
[Analyze grammar]

saumyendriyā subhadraṃgā vṛddhāpi sā kacaṃgalā |
bhikṣuṇīgaṇamadhyasthā śāntarūpātyaśobhata || 127 || {26}
[Analyze grammar]

tataḥ sā bhikṣuṇī śāstu gautamyāśca prasādataḥ |
samādhidhāraṇīvidyādhyayanābhisamudyatā || 128 || {27}
[Analyze grammar]

hitvāvidyāgaṇaṃ prāptavidyābhijñāviśāradā |
pratisaṃvidguṇādyāgu pariśuddhākṛtirvabhau || 129 || {30!}
[Analyze grammar]

atha sā parivijñāya bhavacakraṃ calācalaṃ |
viditvā saṃskāragatīścābhivighātinīstataḥ || 130 || {31}
[Analyze grammar]

sarvakleśagaṇāṃ jitvā pariśuddhastrimaṇḍalā |
sākṣādarhatpadaṃ prāpya vabhūva brahmacāriṇī || 131 || {32}
[Analyze grammar]

tadā sā nirjitakleśā nirvikalpā niraṃjanā |
caṃdanakalpasaurabhyā samaloṣṭhasuvarṇikā || 132 || {33}
[Analyze grammar]

saṃsārabhogasatkāraniṣpṛhākāśasannibhā |
sarvasatvahitādhānā sarvasūtrāṃtapāragā || 133 || {34}
[Analyze grammar]

sadevāsuralokānāṃ tridhātukanivāsināṃ |
vaṃdyā pūjyābhimānyā ca vabhūva sā subhāṣiṇī || 134 || {35}
[Analyze grammar]

yadā sa bhagavañchāstā bhikṣuṇīnāṃ subhāṣitaṃ |
saṃkṣepeṇa samuddiśya dhyānāgāre samāśrayat || 135 || {36}
[Analyze grammar]

tadā sā bhikṣuṇī tatra kacaṃgalā subhāṣiṇī |
bhikṣuṇīnāṃ sabhāmadhye sutrāntaṃ samupādiśat || 136 || {37}
[Analyze grammar]

tacchrutvā bhagavāṃstatra tayā sūtrāṃtadeśite |
sarvānstān sāṃghikānbhikṣūn samāmaṃtryaivamādiśat || 137 || {38}
[Analyze grammar]

eṣo 'grā bhikṣavo mātā bhikṣuṇīnāṃ mamāśrame |
sūtrāntabhāgakartṝṇāṃ yaduteyaṃ kacaṃgalā || 138 || {39}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sarve 'pi sāṃghikāḥ |
savismayā munīndraṃ taṃ paprachustatpurākṛtaṃ || 139 || {40}
[Analyze grammar]

bhagavannanayā karmaṃ kiṃ prakṛtaṃ purākṛtaṃ |
imān sarvān sabhāsīnānprabodhayitumarhati || 140 || {41}
[Analyze grammar]

yeneyam śāsane bauddhe vṛddhā pravrajitādhunā |
sākṣādarhatvamāsādya bhavati brahmacāriṇī || 141 || {42}
[Analyze grammar]

kiṃ vānayā purākarma kṛtaṃ kutra kadā kathaṃ |
sūtrāntabhāgakartṝṇāṃ yenāgreyaṃ bhavatyapi || 142 || {43}
[Analyze grammar]

kiṃcāpi prakṛtaṃ karmaṃ purānayā kadā kathaṃ |
yenātra paścime garbhāvāse na dhārito bhavān || 143 || {44}
[Analyze grammar]

etatsarvaiḥ parijñāya bhagavānnasyāḥ purākṛtaṃ |
imān sarvān sabhāsīnānprabodhayitumarhati || 144 || {45}
[Analyze grammar]

iti tairbhikṣubhiḥ sarvaiḥ prārthite sa munīśvaraḥ |
sarvāṃstān sāṃghikāndṛṣṭvā samāmaṃtryaivamādiśat || 145 || {46}
[Analyze grammar]

śṛṇuta bhikṣavaḥ sarve yad yatkṛtaṃ purānayā |
tattatsarvaṃ pravakṣyāmi yuṣmākaṃ cittabodhane || 146 || {47}
[Analyze grammar]

purā me bodhisatvasya bodhicaryānucāriṇaḥ |
paṃcajanmaśatānyeṣā jananyāsīnniraṃtaraṃ || 147 || {48}
[Analyze grammar]

tadā me dadato dānamantarāyaḥ kṛto 'nayā |
tenādyāpi daridreyaṃ durbhagā ca bhavatyapi || 148 || {49}
[Analyze grammar]

pravrajyāyai tadai caiṣā vahudhā prārthitā mayā |
naivānujñāṃ dadau mahyaṃ vighnameva vyadhāddhaṭhāt || 149 || {50}
[Analyze grammar]

etatkarmavipākena vṛddhaiṣā duḥkhinī satī |
pravrajyāsaṃvaraṃ prāptā carati mama śāsane || 150 || {51}
[Analyze grammar]

yadi naiṣā tadā dānaṃ vighnā mamākariṣyati |
naiṣādhunā daridrātra bhavati hi kadā cana || 151 || {52}
[Analyze grammar]

pravrajyāyāṃ ca me vighnaṃ yadi naiṣākariṣyata |
acariṣyadvrataṃ vālye na tu vṛddhātra sāṃprataṃ || 152 || {53}
[Analyze grammar]

yanmamaivaṃ kṛtaṃ vighnaṃ dāne vrate tadānayā |
tenādhunā daridraiṣā vṛddhā vrataṃ caratyapi || 153 || {54}
[Analyze grammar]

yattadā sukṛtaṃ kiṃ citprakṛtaṃ nānayā purā |
tenāhaṃ paścime garbhāvāse 'dhunā na dhāritaḥ || 154 || {55}
[Analyze grammar]

yatsā māyā mahādevī mahāpuṇyārthasādhinī |
tenāhaṃ paścime garbhāvāse tayātra dhāritaḥ || 155 || {56}
[Analyze grammar]

bhūyo 'pyeṣā purā tatra vāraṇasyāṃ dvijātmajāḥ |
kleśāgniparidagdhāṃgā daridrā kṛpaṇābhavat || 156 || {57}
[Analyze grammar]

tadā tatra munīndrasya kāśyapasya jagadguroḥ |
śāsane śaraṇaṃ gatvā pravrajitācaradvrataṃ || 157 || {58}
[Analyze grammar]

tatra sa sarvaśāstrārthakovidātivicakṣaṇā |
sarvasūtrāntasaddharmaṃ bhikṣuṇīnāmupādiśat || 158 || {59}
[Analyze grammar]

tadā sā bhikṣuṇī tatra kiñcitkāryārtharoṣitāḥ |
sarvāstā bhikṣuṇīrdāsīvādena paryabhāṣata || 159 || {60}
[Analyze grammar]

etatkarmavipākena saiṣādhunātiduḥkhitā |
parasevākarā dāsī bhavati durbhagākṛtiḥ || 160 || {61}
[Analyze grammar]

yaccānayā tadā tatra vidyābhyāsīkṛtaṃ mudā |
tenaiṣā sahasārhantī bhavati brahmacāriṇī || 161 || {62}
[Analyze grammar]

yaccāpyesā tadā tatra sūtrāntaṃ samupādiśat |
tena sūtrāntavaktānāmagrā bhavati sāṃprataṃ || 162 || {63}
[Analyze grammar]

evaṃ hi bhikṣavaḥ sarve manyadhvaṃ karmasaṃbhavaṃ |
sukhaṃ duḥkhaṃ ca saṃsāre bhramatāṃ sarvadehināṃ || 163 || {64}
[Analyze grammar]

yenaiva yatkṛtaṃ karmaṃ tenaivaṃ bhujyate phalaṃ |
abhuktaṃ kṣīyate naiva karmaṃ kvāpi kadā cana || 164 || {65}
[Analyze grammar]

nāgnibhirdahyate karmaṃ klidyate nodakairapi |
vāyubhiḥ śuṣyate naiva kṣīyate na ca bhūmiṣu || 165 || {66}
[Analyze grammar]

ahyathāpi bhavennaiva vipāke karmaṇaḥ phalaṃ |
yaduptaṃ bhūtale bījaṃ tadeva sūyate phalaṃ || 166 || {67}
[Analyze grammar]

anyathā na bhavetkvāpi kṛtaṃ karmaṃ phalaṃ bhave |
śubhasya karmaṇaḥ pāke śubhataiva sadā bhave || 167 || {68}
[Analyze grammar]

kṛṣṇasya kṛṣṇataiva syā miśritasyāpi miśritaṃ |
evaṃ vijñāya kṛṣṇāni vihāya miśritāni ca || 168 || {69}
[Analyze grammar]

śubha eva sadāpyatra caritavyaṃ śubhārthibhiḥ |
śubhena sadgatiṃ yāyātkṛṣṇena durgatiṃ sadā || 169 || {70}
[Analyze grammar]

miśritena tathohe ca gatīryāyādbhaveddhruvaṃ |
iti matvātra saṃsāre sarvadā śubhavāñchibhiḥ |
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā || 170 || {71}
[Analyze grammar]

ye bhajanti sadā buddhaṃ na te gacchanti durgatiṃ |
sarvadā sadgatau bhadraṃ kṛtvā yānti jinālayaṃ || 171 || {72}
[Analyze grammar]

ye śṛṇvanti sadā dharmmaṃ na yānti te 'pi durgatiṃ |
sarvadā bhadrasaukhyāni bhuktvā yānti sukhāvatīṃ || 172 || {73}
[Analyze grammar]

dānaṃ dadanti ye saṃghe te 'pi na yānti durgatiṃ |
sarvadā śubhasaukhyāni bhuktvā yānti jināśrayaṃ || 173 || {74}
[Analyze grammar]

evaṃ matvātra saṃsāre triratnaṃ śaraṇaṃ gatāḥ |
satkṛtya śraddhayā nityaṃ bhajadhvaṃ samupāsthitāḥ || 174 || {75}
[Analyze grammar]

triratneṣu kṛtaṃ karmaṃ tadvipāke mahatphalaṃ |
aprameyamasaṃkhyeyaṃ saṃbodhipadasādhanaṃ || 175 || {76}
[Analyze grammar]

etatpuṇyānubhāvena bodhisatvāḥ sadā bhave |
sarvasatvahitaṃ kṛtvā pracaranti yathechayā || 176 || {77}
[Analyze grammar]

nānārūpadharāḥ sarve satvārthasādhanodyatāḥ |
saddharmaṃ samupādiśya pālayanti jagattrayaṃ || 177 || {78}
[Analyze grammar]

kramātpāramitāḥ sarvāḥ paripūrya śubhānvitāḥ |
sarvakleśagaṇāñjitvā pariśuddhāstrimaṇḍalāḥ || 178 || {79}
[Analyze grammar]

jitvā māragaṇāñcāpi prāpya saṃbodhimuttamāṃ |
sarvatra dharmasotkṛtvā tato nirvṛtimāyayuḥ || 179 || {80}
[Analyze grammar]

ye 'tītā jināste 'pi triratnabhajanodyamāt |
kramādbodhiṃ samāsādya nirvṛtipadamāgatāḥ || 180 || {81}
[Analyze grammar]

varttamānā jināste 'pi triratnabhajanodbhavaiḥ |
puṇyairbodhiṃ samāsādya gacheyurnirvṛtiṃ tathā || 181 || {82}
[Analyze grammar]

anāgatā jināste 'pi triratnabhajanodbhavaiḥ |
puṇyairevaṃ kramādbodhiṃ prāpya yāsyanti nirvṛtiṃ || 182 || {83}
[Analyze grammar]

ahaṃ cāpi tathā nūnaṃ triratnabhajanodyamī |
etatpuṇyānubhāvena bodhiṃ prāpnomi sāṃprataṃ || 183 || {84}
[Analyze grammar]

tathāhamapi sarvatra kṛtvā dharmamayaṃ jagat |
sarvānbodhau niyojyaivaṃ yāsyāmi nirvṛtiṃ dhruvaṃ || 184 || {85}
[Analyze grammar]

evaṃ ye ye bhajantyatra triratnaśaraṇaṃ gatāḥ |
te te sarve 'pi saṃbodhiṃ prāpya nirvṛtimāyayuḥ || 185 || {86}
[Analyze grammar]

iti matvātra saṃsāre nirvṛtipadavāṃchinaḥ |
triratnabhajanaṃ kṛtvā pracaradhvaṃ śubhe sadā || 186 || {87}
[Analyze grammar]

tathā kṛtvātra saddharmaṃbhuktvaiva satsukhānyapi |
kramādbodhiṃ samāsādya nirvṛtiṃ samavāpsyatha || 187 || {88}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sarve 'pi te janāḥ |
sāṃghikāśca tathetyuktvā prābhyanaṃdatprabodhitāḥ || 188 || {89}
[Analyze grammar]

tadā tatra janāḥ sarve triratnaśaraṇaṃ gatāḥ |
satkṛtya śraddhayā nityaṃ prabhejire 'numoditāḥ || 189 || {90}
[Analyze grammar]

etatpuṇyānubhāvaistu tadā samaṃtataḥ |
sarvadā maṃgalotsāhaṃ babhuva nirupadravaṃ || 190 || {91}
[Analyze grammar]

iti me guruṇākhyātaṃ śrutaṃ mayā tathocyate |
śrutvā rājanstvamapyevaṃ triratnaṃ bhaja sarvadā || 191 || {92}
[Analyze grammar]

prajāścāpi tathā dharmaṃ śrāvayitvā prabodhayan |
triratnabhajanaṃ nityaṃ kārayituṃ sadārhasi || 192 || {93}
[Analyze grammar]

tathā te maṃgalaṃ nityaṃ sarvatrāpi bhaveddhruvaṃ |
kramātpāramitā pūrya bodhiṃ cāpi samāpsyasi || 193 || {94}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tathā hīti pratijñāya prābhyanandan sapārṣadaḥ || 194 || {95}
[Analyze grammar]

kacaṃgalāyā avadānametacchṛṇvanti ye śrāvayatīha yaśca |
vihāya pāpaṃ khalu te 'pi sarve bhuktvā sukhānyeva sugatiṃ vrajanti || 195 || {96}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Kacaṅgala-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: