Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.340

viditvā ye rūpapratyayā utpadyanti āśravā vighātā paridāghā sajvarā sāṃkleśikā paunarbhavikā āyatyāṃ jātijarāmaraṇīyā te nirudhyante // sacet* manyatha bhikṣavaḥ vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ anityaṃ // anityaṃ hīdaṃ bhagavan* // bhagavān āha // sādhu bhikṣavo vijñānasya khalu punar bhikṣavo anityatāṃ durbalatāṃ prabhaṃguṇatāṃ viditvā te nirudhyanti vyuśāmyanti prahāṇam astaṃgacchanti / teṣāṃ nirodhāto na utpadyanti āśravā vighātā paridāghā sajvarāḥ sāṃkleśikā paunarbhavikā āyatyāṃ jātijarāmaraṇīyā nirudhyanti / vijñānamūlakā āśravā vighātā paridāghā sajvarāḥ sāṃkleśikā paunarbhavikā āyatyāṃ jātijarāmaraṇīyā vijñānajātikā vijñānaprabhṛtikāḥ / tasmād iha vo bhikṣavo evaṃ śikṣitavyaṃ / yat kiṃcid rūpaṃ adhyātmaṃ bahirdhā audārikaṃ śūkṣmaṃ hīnaṃ praṇītaṃ yaddūre antike atītānāgatapratyutpannaṃ sarvaṃ rūpaṃ naitaṃ mama naiṣo ham asmi naiṣa ātmeti evam eva taṃ yathābhūtaṃ samyakprajñayā draṣṭavyaṃ // idam avocad bhagavāṃ vārāṇasyāṃ viharanto ṛṣivadane mṛgadāve imasmiṃś ca punar vyākaraṇe bhāṣyamāṇe trayo bhikṣū balavaśībhāvaṃ prāpuṇensuḥ aśītīnāṃ ca devakoṭīnāṃ virajā vigatamalā dharmeṣu dharmacakṣūṇi viśuddhāni / āttamanā te bhikṣū bhagavato bhāṣitam abhinande //
___atha khalu bhagavāṃ āṣāḍhamāsasya uttarapakṣe dvādaśīyaṃ paścābhaktaḥ purastāt saṃmukho niṣaṇṇo dhyardhapauruṣāyāṃ chāyāyāṃ anurādhe nakṣatre vijaye muhūrte anuttaraṃ dharmacakraṃ pravartitaṃ // na khalu punar buddhā bhagavanto suvarṇamayaṃ dharmacakraṃ pravartenti rūpyamayaṃ muktāmayaṃ vaiḍūryamayaṃ sphaṭikamayaṃ musāragalvamayaṃ lohitikāmayaṃ

Like what you read? Consider supporting this website: