Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.339

cittāni vimuktāni āyuṣmato aśvakisya bhadrikasya vāṣpasya mahānāmasya paṃcāṃgikānāṃ ca devakoṭīnāṃ virajaṃ vigatamalaṃ dharmeṣu dharmacakṣūṃṣi viśuddhāni / āttamanā āyuṣmantā paṃcakā bhadravargikā bhagavato bhāṣitam abhinande //
___bhagavāṃ samyaksaṃbuddho yad arthaṃ samudāgato tam artham abhisaṃbhāvayitvā vārāṇasyāṃ viharati ṛṣivadane mṛgadāve / tena khalu punaḥ samayena trayo bhikṣū vārāṇasīṃ piṇḍāya prakrame / teṣāṃ bhikṣūṇāṃ bhagavāṃ cetasā cittāni adhiṣṭhāya ovade anuśāsanaṃ anuśāse // evaṃ bhikṣavaḥ manasā karotha evaṃ manasīkarotha imāṃ vitarkāṃ vitarkayatha ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇā dharmadvīpā dharmaśaraṇā ananyaśaraṇā / tehi tato bhikṣavo ātmadvīpehi viharantehi ananyadvīpehi dharmadvīpehi dharmaśaraṇehi ananyaśaraṇehi yoniśo upaparīkṣitavyaṃ kiṃmūlakā utpadyanti śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti kiṃjātikā kiṃprabhṛtikā // evam ukte bhikṣū bhagavantam etad avocat* // bhavamūlakā bhagavandharmā bhavanetrikā bhagavanbhavaprabhavāḥ bhavapratiśaraṇā / sādhu bhagavāṃ bhikṣūṇām etam arthaṃ bhāṣe bhikṣū bhagavataḥ saṃmukhāc chrutvā saṃmukhāt pratigṛhītvā tathatvāya dhārayiṣyanti // evam ukte tāṃ bhikṣū bhagavān etad avocat* // rūpamūlakā bhikṣavo utpadyanti śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti rūpajātikā rūpaprabhṛtikā / sacet* manyatha bhikṣavaḥ rūpaṃ nityaṃ anityaṃ // rūpaṃ anityaṃ hīdaṃ bhagavan* // sādhu bhikṣavaḥ rūpasya khalu punar bhikṣavaḥ anityatāṃ viditvā durbalatāṃ prabhāṃguṇatāṃ vipariṇāmavirāganirodhatāṃ

Like what you read? Consider supporting this website: