Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.54

khudayaṃ kāśyapa karpāsānaṃ paṭapilotikasaṃghāṭī mṛdukādayaṃ kāsyapa karpāsānāṃ paṭapilotikasaṃghāṭī masinādayaṃ kāśyapa karpāsānāṃ paṭapilokasaṃghāṭī sukham ādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī tanukādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī lahukādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī sukṛtikādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī ślakṣṇādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī śobhanādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī sparśavantādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī // sa khalv aham āyuṣman ānanda bhagavantam etad uvāca // lābhā me bhagavan sulabdhā bhavet* yan me bhagavān karpāsānāṃ paṭapilotikasaṃghāṭī pratigṛhṇeya // evam ukte āyuṣman ānanda bhagavān mama etad uvāca // icchasi punaḥ tvaṃ kāśyapa tathāgatasya santike śāṇānāṃ pāṃśukūlānāṃ saṃghāṭīṃ dhārayituṃ // evam ukte haṃ āyuṣman ānanda bhagavantam etad uvāca // labhā me bhagavan sulabdhā bhavet* yan me bhagavāṃ śāṇānāṃ pāṃśukūlānāṃ saṃghāṭīṃ dadeya // adāsi khalu me āyuṣmann ānanda bhagavāṃ śāṇānāṃ pāṃśukūlānāṃ saṃghāṭīṃ pratigṛhṇe aham āyuṣmann ānanda bhagavato śāṇānāṃ pāṃśukūlānāṃ saṃghāṭīṃ // sace khalv āyuṣmann ānanda samyagvadamānā vadensuḥ bhagavato śrāvako śāstu saṃmukhaṃ śāṇaṃ pāṃśukūlaṃ pratigrahe evam eva te samyagvadamānā vadensuḥ / tat kasya hetoḥ / aham āyuṣmann ānanda śāstu saṃmukhaṃ śāṇapāṃśukūlānāṃ pratigrahetāro śrāvako // yat tad ānanda samyagvadamānā vadensuḥ bhagavato putro

Like what you read? Consider supporting this website: