Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.55

oraso mukhato jāto dharmajo dharmanirmito dharmadāyādo na āmiṣadāyādo evam eva te samyagvadamānā vadensuḥ / tat kasya hetoḥ / aham āyuṣman ānanda bhagavato putro oraso mukhato jāto dharmajo dharmanirmito dharmadāyādo na āmiṣadāyādo // kuṃjaraṃ pi so āyuṣman ānanda ṣaṣṭihāyanaṃ balaśaktikāye chāditavyaṃ manyeya yo me tisro vidyāṃ ṣaḍvābhijñā balavaśībhāvaṃ chādayitavyaṃ manyeyā / nadīyo pi so āyuṣman gaṃgāye srotaṃ rajamuṣṭinā āvaritavyaṃ manye yo me tisro vidyāṃ ṣaḍvābhijñāṃ balavaśībhāvaṃ chādayitavyaṃ manye / vātaṃ pi so āyuṣmann ānanda jālena bandhitavyaṃ manye yo me tisro vidyāṃ ṣaḍvābhijñāṃ balavaśībhāvaṃ chādayitavyaṃ manye / ākāśaṃ pi so āyuṣman ānanda paṃcāṃgulaṃ kartavyaṃ manye yo me tisro vidyā ṣaḍvābhijñā balavaśībhāvaṃ chādayitavyaṃ manye // yasya punaḥ khalu āyuṣmann ānanda imeṣāṃ paṃcānāṃ bhikṣuśatānāṃ syāt mayi kāṃkṣā vicikitsā so praśnaṃ pṛcchatu ahaṃ praśnasya vyākaraṇena evam etaṃ samyaksiṃhanādaṃ nadāmi // evam ukte te bhikṣū āyuṣmantaṃ mahākāśyapam etad uvāca // yasya khalu punar āyuṣman mahākāśyapa syāt kāṃkṣā vicikitsā so āyuṣman mahākāśyapa praśnaṃ pṛccheyā saṃbhāvema ca vayam āyuṣman mahākāśyapa evaṃ ca anuvṛttā ato ca uttari bhūyo ato ca śreyo // atha khalu āyuṣmāṃ mahākāśyapas tāṃ bhikṣūṃ dharmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā utthāyāsanāto prakrame //
___aciraprakrānto ca āyuṣmān mahākāśyapo sarvāvantena kālena nāgāvalokitena sthūlanandāṃ bhikṣuṇīṃ avaloketi api nāma cittaṃ prasādeya tasya cedaṃ śakaṭacakramātrā

Like what you read? Consider supporting this website: