Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.53

catuhi pariṣāhi bhaviṣyati adhimātraṃ premnaṃ ca gauravaṃ ca hrī cāpatrapyaṃ ca bhāvanā ca pratyupasthitā ti // evan te kāśyapa śikṣitavyaṃ // tasmād iha te kāśyapa śikṣitavyaṃ // kin tv ahaṃ paṃcasu upādānaskandheṣu samudayāstaṃgamān paśyī vihariṣyaṃ / iti rūpaṃ iti rūpasamudayo iti rūpasyāstaṃgamo iti vedanā iti vedanāsamudayo iti vedanāstaṃgamo iti saṃjñā iti saṃjñāsamudayo iti saṃjñāstaṃgamo iti saṃskārā iti saṃskārasamudayo iti saṃskārāṇām astaṃgamo iti vijñānaṃ iti vijñānasamudayo iti vijñānāstaṃgamo iti // evan te kāśyapa śikṣitavyaṃ // sa khalv aham āyuṣmann ānanda bhagavatā iminā ovādena ovādito aṣṭāham evābhūṣi śaikṣo sakaraṇīyo navame yevājñām ārāgaye //
___tasya me āyuṣman ānanda bhagavāṃ iminā ovādena ovāditvā utthāyāsanāto prakrāmi // sa khalv aham āyuṣman ānanda bhagavantaṃ gacchantaṃ pṛṣṭhimena pṛṣṭhimaṃ samanubaddho haṃ // tasya me āyuṣmann ānanda bhagavantaṃ pṛṣṭhimena pṛṣṭhimaṃ samanubaddhasya etad abhūṣi / aho bhagavāṃ punar mārgād apakramyānyataraṃ vṛkṣamūlaṃ niśrāya tiṣṭhe / prajñāpayeyaṃ ahaṃ bhagavato karpāsikapaṭapilotikasaṃghāṭīṃ // tasya me āyuṣmann ānanda bhagavān idam evarūpaṃ cetaso parivitarkam ājñāya mārgād apakramyānyataraṃ vṛkṣamūlaṃ niśrāya adhiṣṭhāsi // prajñāpayed aham āyuṣman ānanda bhagavato karpāsānāṃ paṭapilotikasaṃghāṭīṃ niṣīde bhagavāṃ prajñapta evāsane // niṣadya khalv āyuṣman ānanda bhagavāṃ etad uvāca // sakhilā

Like what you read? Consider supporting this website: