Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.293

gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā svayambhūsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā svayambhūdharmatāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā agrāye paramāye dharmatāye saṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā kṛtapuṇyatāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā agrāye paramāye varṇasaṃpadāye saṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā varṇasaṃpannā te punaḥ pāpīmaṃ satvā duṣpradharṣā bhavanti / paśya pāpīmaṃ yāvat* mahadayaṃ aparādhaṃ // ekamante sthitā bhikṣavaḥ śuddhāvāsakāyikā devā māraṃ pāpīmaṃ imehi aśītīhi ākārehi saṃmukhaṃ abhigarjensuḥ // idam avocad bhagavān rājagṛhe viharanto gṛddhakūṭe parvate imasmiṃś ca punar vyākaraṇe bhāṣyabhāṇe paṃcānāṃ bhikṣuśatānāṃ anupādāśravebhyaś cittāni vimuktāni āttamanasas te bhikṣū bhagavato {Senart magavato} bhāṣitam abhinandensuḥ //

avalokitaṃ nāma sūtraṃ samāptaṃ //


___evaṃ mayā śrutaṃ ekasmiṃ samaye bhagavāṃ vaiśālyām āmrapālīvane mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisatvagaṇena // atha khalu viśuddhamati bhikṣur utthāyāsanād ekāṃśaṃ cīvaraṃ prāpayitvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratisthāpayitvā yena

Like what you read? Consider supporting this website: