Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.261

ca anuprāpnuvanti tejosamacittatām anuprāpnuvanti vāyusamacittatāṃ ca anuprāpnuvanti viḍālatrastasamacittatāṃ ca anuprāpnuvanti kācilindikamṛdūpamacittatāṃ ca anuprāpnuvanti indrakīlopamacittatāṃ ca anuprāpnuvanti indriyapasaṃpadaṃ ca anuprāpnuvanti balasaṃpadaṃ ca anuprāpnuvanti sthāmasaṃpadaṃ cānuprāpnuvanti dhanasaṃpadaṃ ca anuprāpnuvanti śayyāsaṃpadaṃ ca anuprāpnuvanti ātmavṛṣabhitāṃ ca kāyavaiśāradyaṃ ca anuprāpnuvanti vācāvaiśāradyaṃ cittavaiśāradyaṃ cānuprāpnuvanti pṛthuvaiśāradyaṃ cānuprāpnuvanti prajñāsaṃpadaṃ cānuprāpnuvanti sarvakuśaladharmavaśibhāvapāramitāṃ cānuprāpnuvanti // yato ca bhikṣavo bodhisatvā sarveṇa sarvaṃ kāyikena sthāmena samanvāgatā bhavanti vācikena sthāmena samanvāgatā bhavanti cetasikena sthāmena samanvāgatā bhavanti atha khalu bhikṣavo bodhisatvā taṃ pṛthivīpradeśaṃ niśrāya gacchanty api yasmiṃ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṃ yakṣaṃ nihananti mahatīṃ ca camuṃ parājinanti mahāntaṃ ca oghaṃ uttaranti anuttarāṃ ca puruṣadamyasārathitāṃ anuprāpnuvanti anuttarāṃ lokaśreṣṭhatāṃ anuprāpnuvanti anuttarāṃ ca lokajyeṣṭhatām anuprāpnuvanti anuttarāṃ ca lokasvastyayanatām anuprāpnuvanti anuttarāṃ ca dakṣiṇeyatām anuprāpnuvanti anuttarāṃ ca samyaksaṃbodhim anuprāpnuvanti yathāvāditatathākāritam anuprāpnuvanti yathākāritatathāvāditam anuprāpnuvanti apratisamatāṃ cānuprāpnuvanti asamamadhuratāṃ cānuprāpnuvanti apratisamabhāgatāṃ cānuprāpnuvanti mahantānāṃ varṇānāṃ ārambaṇam anuprāpnuvanti bhūtānāṃ varṇānāṃ ārambaṇam anuprāpnuvanti mahantānām utpādānāṃ nidānam anuprāpnuvanti pṛthivīsamacittatāṃ

Like what you read? Consider supporting this website: