Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.260

pārimaṃ tīraṃ abhiviloketi abhivilokanāpūrvaṃgamehi dharmehi samudāgacchamānehi ye pi te maheśākhyā devaputrā te pi tathāgataṃ agrāye pūjāye pūjayanti agrāye paramāye apacitāye apacāyanti śuddhāvāsā devā imāni aṣṭādaśa āmodanīyāṃ dharmā pratilabhanti // api hi cedaṃ bhikṣavaḥ sendrakā devā sabrahmakā saprajāpatikā mahāntaṃ āmodanīyaṃ dharmaṃ pratilabhanti / yāvajjīvaṃ ca bhikṣavaḥ bodhisatvā na ca tāvat sarveṇa sarvaṃ kāyikena sthāmena samanvāgatā bhavanti na tāvat sarveṇa sarvaṃ vācikena sthāmena samanvāgatā bhavanti na tāvat sarveṇa sarvaṃ cetasikena sthānena samanvāgatā bhavanti na tāvad bhikṣavo bodhisatvā sarvaguṇasamanvāgatā bhavanti nāpi tāva bhikṣavaḥ bodhisatvā pṛthivīpradeśaṃ niśrāya gacchanti tiṣṭhanti niṣīdanti yasmiṃ bhikṣavaḥ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṃ yakṣaṃ nihananti mahantīṃ ca camuṃ parājinanti mahaṃ ca oghaṃ nistaranti anuttarāṃ ca puruṣadamyasārathitām anuprāpnuvanti anuttarāṃ ca lokaśreṣṭhatām anuprāpnuvanti anuttarāṃ ca svastyayanatām anuprāpnuvanti anuttarāṃ ca dakṣiṇeyatām anuprāpnuvanti anuttarāṃ ca samyaksaṃbodhim anuprāpnuvanti yathākāritatathāvāditam anuprāpnuvanti apratisamatāṃ ca anuprāpnuvanti asamamadhuratāṃ ca anuprāpnuvanti apratisamabhāgatāṃ ca anuprāpnuvanti mahantānāṃ varṇānām ārambaṇam anuprāpnuvanti bhūtānāṃ ca varṇānām ārambanam anuprāpnuvanti mahantānām utpādānāṃ nidānam anuprāpnuvanti bhūtānām utpādānāṃ nidānam anuprāpnuvanti ohitabhāratāṃ ca anuprāpnuvanti kṛtakāryatāṃ ca anuprāpnuvanti pṛthivīsamacittatāṃ ca anuprāpnuvanti āpasamacittatāṃ

Like what you read? Consider supporting this website: