Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.262

cānuprāpnuvanti āpasamacittatāṃ cānuprāpnuvanti tejosamacittatāṃ cānuprāpnuvanti vāyusamacittatāṃ cānuprāpnuvanti cittārambaṇabhūtānām utpādānāṃ nidānam anuprāpnuvanti ohitabhāratāṃ cānuprāpnuvanti kṛtakāryatāṃ cānuprāpnuvanti viḍālatrastastambhopamacittatāṃ cānuprāpnuvanti kācilindikamṛdusamacittatāṃ cānuprāpnuvanti indrakīlopamacittatāṃ cānuprāpnuvanti indriyasaṃpadaṃ cānuprāpnuvanti balasaṃpadaṃ ca sthāmasaṃpadaṃ ca dhanasaṃpadaṃ ca niṣadyasaṃpadaṃ ca śayyāsaṃpadaṃ ca ātmavṛṣabhitāṃ ca kāyavaiśāradyaṃ ca vācāvaiśāradyaṃ ca cittavaiśāradyaṃ ca pṛthuvaiśāradyaṃ ca prajñāsaṃpadaṃ ca sarvakuśaladharmavaśitāpāramitāṃ cānuprāpnuvanti //
___ṣoḍaśāṃgasamanvāgato bhikṣavaḥ so pṛthivīpradeśe bhavati yasmiṃ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṃ yakṣaṃ nihananti etc. . . . . sarvakuśaladharmavaśitāpāramitāṃ cānuprāpnuvanti // katamehi ṣoḍaśehi // saṃvartamāne khalu loke sarvaprathamaṃ pṛthivīpradeśo uddahyati vivartamāne ca punar bhikṣavo loke sarvaprathamaṃ pṛthivīpradeśo saṃsthihati praṇītaṃ cātra madhye saṃsthihati / na khalu punar bhikṣavaḥ sa pṛthivīpradeśo pratyantikehi janapadehi saṃsthihati atha khalu bhikṣavaḥ sa pṛthivīpradeśo anumajjhimehi janapadehi saṃsthihati / na khalu bhikṣavaḥ sa pṛthivīpradeśo mlecchehi janapadehi saṃsthihati atha khalu bhikṣavaḥ sa pṛthivīpradeśo āryāvartehi janapadehi saṃsthihati //

Like what you read? Consider supporting this website: