Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.131

audarikam āhāram āhareyaṃ . . . . . . . . . . . . . mama particāre (?) tena lūhaprahāṇena . . . . . . . . . . sacetano yāpayiṣyasi / vayante romakūpavivarāntareṣu divyām ojām adhyohariṣyāmaḥ // tasya me bhikṣava etad abhūṣi // ahaṃ khalu sarvaśo anāhāraṃ pratijānāmi sāmantakehi pi me gocaragrāmehi striyo ca puruṣā ca evaṃ saṃjānanti anāhāro śramaṇo gautamo imā ca devatā lūhādhimuktā lūhābhiprasannā romakūpavivarehi divyām ojām adhyokirensuḥ so mama syāt saṃprajānamṛṣavādo // sa khalv ahaṃ bhikṣavaḥ saṃprajānamṛṣāvādabhayabhīto saṃprajānamṛṣāvādaṃ parivarjaye jugupsamāno alaṃ meti tāṃ devatāṃ pratikṣipitvā anusukham audarikam āhāram āhareyaṃ // sa khalv ahaṃ bhikṣavo mudgayūṣavikṛtaṃ bhuṃjehaṃ kulacchayūṣaṃ pi hareṇukāyūṣaṃ pi //
___sa khalv ahaṃ bhikṣavaḥ anupūrveṇa kāyabalasthāmaṃ jānayitvā sujātāye grāmikāye madhupāyasaṃ gṛhītvā nāganandīkālasamaye yena nadī nairaṃjanā tenupasaṃkramitvā nadyāṃ nairaṃjanāyāṃ gātrāṇi śītalīkṛtvā yena svastiko yāvasikaḥ tenopasaṃkramitvā svastikaṃ yāvasikaṃ tṛṇamuṣṭiṃ yācitvā yena bodhiyaṣṭi tenupasaṃkramitvā bodhiyaṣṭiye purato anyatarāgratṛṇasaṃstaraṃ prajñapayitvā bodhiyaṣṭiṃ triṣkṛtyo pradakṣiṇīkṛtvā niṣīdi paryaṃkam ābhuṃjitvā ṛju prācīnābhimukho purimaṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtim upasthāpayitvā sa khalv ahaṃ bhikṣavaḥ viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam upasaṃpadya viharāmi // savitarkavicārāṇāṃ vyupasamādadhyātmasaṃprasādāc cetaso ekotibhāvā avitarkaṃ avicāraṃ

Like what you read? Consider supporting this website: