Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.130

ucchreṣyanti tatraiva avakubjako prapatāmi // sa khalv ahaṃ bhikṣavaḥ sādhu ca suṣṭu ca abhisaṃskāreṇa ucchihitvā pāṃśukṛtāni gātrāṇi pāṇinā parimārjeyaṃ / tasya me bhikṣavaḥ pāṃśukṛtāni gātrāṇi parimārjato pūtimūlāni romāṇi śīryensuḥ / api hi jitaṃ sāmantehi gocaragrāmehi strīyo ca puruṣā ca evam āhansuḥ / kālako dāni śramaṇo gautamo śyāmako dāni śramaṇo gautamo madguracchaviko dāni śramaṇo gautamo / yāpi me śubhavarṇanibhā sāpi me antarhitā etinā evaṃlūhaprahāṇena //
___tasya me bhikṣavaḥ etad abhūṣi // ye kecid bhavantaḥ śramaṇā brāhmaṇā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti ettāvat pāramite imaṃ pi na kenāpi saṃbhuṇanti // atītaṃ bhikṣavaḥ adhvānaṃ etarahiṃ pi bhikṣavaḥ pratyutpanne ye kecid bhavanto śramaṇā brāhmaṇā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti ettāvat pāramite imaṃ pi na kenāpi saṃbhuṇanti // na kho punar ahaṃ abhijānāmi imāye duṣkaracārikāye kaṃcid uttarimanuṣyadharmaṃ alamāryaṃ jnānadarśanaṃ viśeṣādhigamaṃ sākṣātkartuṃ nāyaṃ mārgaṃ bodhāya // abhijānāmi khalu punar ahaṃ pūrve pravrajyāyai apravrajito pituḥ śākyasya udyānabhūmīye śītalāyāṃ jambucchāyāyāṃ paryaṃkena niṣaṇṇo viviktaṃ kāmaiḥ viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharāmi // syāt khalu punaḥ so mārgo bodhāya // tasya me bhikṣavo vasato tadanusāri vijñānam upāsi / sa eva mārgo bodhāye / na khalu puna so mārgo labhyo kṛśeṇa durbalena vākrāntakāyena sarvaśo anāhāratāye pratipannena / yaṃ nūnāhaṃ

Like what you read? Consider supporting this website: