Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.132

samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharāmi // sa prīter virāgād upekṣakaś ca viharāmi smṛtaś ca saṃprajānaṃ sukhaṃ ca kāyena pratisaṃvedayāmi yatra āryā ācikṣanti upekṣakaḥ smṛtimāṃ sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharāmi // sa sukhasya ca prahāṇāṃ duḥkhasya ca prahāṇāt pūrve ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharāmi // sa khalv ahaṃ bhikṣavaḥ tathā samāhitena cittena . . . . . . . abhinirnāmayāmi / sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ paśyāmi cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagāṃ // satvāṃ prajānāmi ime bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā āryāṇām apavādakāḥ mithyādṛṣṭikāḥ te mithyādṛṣṭikarmasamādānahetoḥ taddhetoḥ tatpratyayāt kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapannā // ime punar bhavantaḥ satvā kāyasucaritena samanvāgatāḥ manaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭikā te samyagdṛṣṭikarmasamādānahetoḥ taddhetoḥ tatpratyayāt kāyasya bhedāt paraṃ maraṇāt sugatiṃ svargaṃ kāyaṃ deveṣūpapannāḥ // sa khalv ahaṃ bhikṣavaḥ tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatakleśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātryā yāme pūrvanivāsānusmṛtijñānidarśanapratilābhāye cittam abhinirharāmi abhinirnāmayāmi anekavidhaṃ pūrvanivāsaṃ samanusmarāmi / sayyathīdaṃ ekāṃ pi jātiṃ duve pi jātī trayo pi jātī catvāro pi jātīṃ paṃcāpi jātīṃ daśāpi jātīṃ viṃśati jātī triṃśati jātī

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: