Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.114

anyā tena kālena tena samayena sudhanusya mātā abhūṣi / na etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhikṣavo māyā devī tena kālena tena samayena sudhanusya mātā abhūṣi // syāt khalu punar bhikṣavaḥ yuṣmākam evaṃ asyād anyaḥ sa tena kālena tena samayena sudhanusya paricārako vasantako nāma abhūṣi / na etad evaṃ draṣtavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaś chandako tena kālena tena samayena sudhanusya paricārako // anyo so tena kālena tena samayena uppalako nāma lubdhaputro abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo rāhulo uppalako nāma lubdhakaputro abhūṣi // anyo so tena kālena tena samayena mālako nāma lubdhakaputro abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo ānandasthaviro tena kālena tena samayena mālako nāma lubdhakaputro abhūṣi // anyo so tena kālena tena samayena kāśyapo nāma ṛṣi abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaḥ mahākāśyapaḥ sthaviraḥ tena kālena tena samayena anuhimavante kāśyapagotro ṛṣi abhūṣi // anyo sa tena kālena tena samayena anuhimavante vānararājā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo kaṇṭhako aśvarājā tena kālena tena samayena anuhimavante vānararājā abhūṣi // anyo sa tena kālena tena samayena kailāsamūrdhni drumo nāma kinnararājā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo mahānāmo śākyo tena kālena tena samayena drumo kinnararājā abhūṣi // anyā tena kālena tena samayena manoharāye mātā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhikṣavaḥ yaśodharāye mātā tena kālena tena samayena manoharāye mātā abhūṣi // anyā tena kālena tena samayena manoharā kinnarī abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhikṣavo yaśodharā tena kālena tena samayena manoharā kinnarī abhūṣi / tadāpi eṣā mayā khedena labdhā //


Like what you read? Consider supporting this website: