Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.115

vicitragambhīrakatho bahuśruto
kileśaghātī paravādimardano //
sa bhikṣu śobheta svayaṃbhuśāsane
nabhe va candro paripūrṇamaṇḍalo //

_____iti śrīkinnarījātakaṃ samāptaṃ //

bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tad arthaṃ abhisaṃbhāvayitvā śrāvastyāṃ viharati śāstā devānāṃ manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtvā bhikṣūn āmantrayati // sukumāro haṃ bhikṣavo paramasukumāro / tasya me bhikṣavaḥ sukumārasya pitā śākyo trayo prāsādā kārayat* hemantikaṃ grīṣmikaṃ vārṣikaṃ mama yeva krīḍārthaṃ ratyarthaṃ paricāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya bhikṣavaḥ pitā śākyo tehi prāsādehi kūṭāgārāṇi kārayet* ulliptāvaliptāni vātāsparśārgaḍāni pihitavātāyanāni dhūpanadhūpitāni osaktapaṭṭadāmakalāpāni muktapuṣpāvakīrṇāni mama eva krīḍārthaṃ ratyarthaṃ pravicārārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro // tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo tehi kūṭāgārehi paryaṃkā kārayet suvarṇamayāni rūpyamayāni ratanamayāni ṣoḍaśagoṇikāstṛtāṃ pattikāstaraṇāṃ citrāstaraṇāṃ phalikāstaraṇāṃ ubhayato bimbopadhānāṃ lohitakopadhānāṃ avadātapratyāstaranāṃ mama eva krīḍārthaṃ ratyarthaṃ pravicārārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro // tasya me bhikṣavaḥ sukumārasya

Like what you read? Consider supporting this website: