Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.113

āgatā ca udyānaṃ paśyanti taṃ ca sudhanuṃ manoharāṃ ca taṃ ca trivargaṃ parivāraṃ ratnamayāni ca paryaṃkāni mahāntaṃ ca ratnarāśiṃ dṛṣṭā ca punaḥ dhāvanto hastināpuraṃ praviṣṭā // mahājanakāyo pṛcchati kṣemaṃ / te āhansuḥ / kṣemaṃ sudhanu kumāro āgato hi / so eva prīto bhavati // tehi rājakulaṃ gatvā udyānapālehi rājño subāhusya ārocitaṃ // mahārāja diṣṭyā vṛddhi sudhanu kumāro āgato // rājā śravaṇamātreṇa prīto saṃvṛtto sarvaṃ ca rājakulṃ / teṣāṃ udyānapālānāṃ vipulo dāyo dinno // rājā subāhu sāmātyaparijano devī ca sudhanusya mātā sarvaṃ ca antaḥpuraṃ udyānaṃ nirdhāvitaṃ kumāraṃ draṣṭuṃ sarvaṃ ca nagaraṃ kumārasya sudhanusya āgamanaśabdaṃ śrutvā manoharāye ca / antaro janasya nāsti hastināpurāto rājakṛtyaṃ udyānaṃ nirdhāvantasya kumāraṃ draṣṭuṃ manoharāṃ ca // sudhanu mātāpitaraṃ dṛṣṭvā mūrdhnena nipatito manoharā ca śvaśrūśvaśuraṃ ca dṛṣṭvā mūrdhnena nipatitā // kumāro pitareṇa subāhunā sārdhaṃ suvarṇālaṃkṛtaṃ hastināgam āruhitvā hemajālasaṃchannaṃ mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatīye viyūhāye mahatīye vibhūṣāye hastināpuraṃ praveśito //
evaṃ samentu satvā sarvehi priyehi abodhiprahīṇā //
yatha tasmiṃ samayasmiṃ samāgataḥ kinnariye sudhanuḥ //
bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣṃākam evam asyād anyaḥ sa tena kālena tena samayena sudhanu nāma kumāro abhūṣi / na etad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // ahaṃ so bhikṣavaḥ tena kālena tena samayena sudhanur nāma kumāro abhūṣi / anyaḥ sa tena kālena tena samayena subāhur nāma rājā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣo bhikṣavo rājā śuddhodano tena kālena tena samayena subāhur nāma rājā abhūṣi //

Like what you read? Consider supporting this website: