Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.32

lābhī divyasyāyuṣaḥ balasya sukhasya aiśvaryasya parivārasya dīvyānāṃ rūpāṇāṃ śabdānāṃ gandhānāṃ rasānāṃ sparśānāṃ vastrābharaṇānāṃ kāmaguṇānāṃ svayaṃprabhā antarīkṣecarā sukhasthāyino yenakāmaṃgamā prabhūtabhakṣā pracurānnapānāḥ divyeṣu ratanāmayeṣu vimāneṣu aṣṭasu ca mahā-udyāneṣu vaijayante nandāpuṣkariṇīpāripātre kovidāre mahāvane pāruṣyake citrarathe nandane miśrakāvane apareṣu ca ratanāmayeṣu ca vimāneṣu divyehi paṃcahi kāmaguṇehi samarpitā samaṅgībhūtā krīḍantā ramantā paricārayantā / śakro pi devānām indro vaijayante prāsāde aśītihi apsarasahasrehi parivṛtaḥ divyehi paṃcakāmaguṇehi samarpito samaṃgībhūto krīḍanto ramanto pravicārayanto // sthaviro tāṃ devānāṃ trāyastriṃśānāṃ tādṛśīṃ samṛddhiṃ dṛṣṭvā divyāṃ saṃpattiṃ dṛṣṭvā sudarśanaṃ ca devanagaraṃ dṛṣṭvā saptaratanāmayaṃ sudarśanasya devanagarasya taṃ vidhānaṃ dṛṣṭvā sudharmāṃ ca devasabhāṃ sarvavaiḍūryamayīṃ yojanasāhasrikāṃ dṛṣṭvā tatra devā trāyastriṃśāḥ śakro ca devānāmindro sanniṣaṇṇā sannipatitā devakaraṇīyeṣu vāhyato devasabhāyāṃ dṛśyanti devā pi trāyastriṃśā sudharmāye devasabhāye niṣaṇṇāḥ sarvaṃ sudarśanaṃ devanagaraṃ paśyanti // evaṃ sthaviro sarvāṃ trāyastriṃśānāṃ devānāṃ samṛddhiṃ dṛṣṭvā jetavanam āgatvā caturṇāṃ parṣāṇāṃ vistareṇāroceti // evaṃ satvā kuśalasya karmasya vipākena deveṣu trāyastriṃśeṣūpapannā divyāyo saṃpattīyo anubhavanti // taṃ pi anityam adhruvaṃ vipariṇāmadharmi // tato cyavamānā narakatiricchapreteṣu upapadyanti // tasmāj jñātavyaṃ prāptavyaṃ

Like what you read? Consider supporting this website: