Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 49 - Muktāsāra

49 muktāsāraḥ|

atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa dakṣiṇāpathaṃ gatvā yena bharukacche nagare muktāsāro hairaṇyakaḥ, tenopasaṃkramya muktāsārahairaṇyakasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

so'vocat-ahaṃ kulaputra asaṅgasmṛtivyūhaṃ nāma bodhisattvavimokṣaṃ jānāmi| apratiprasrabdhā ca me daśasu dikṣu sarvatathāgatapādamūleṣu dharmaparyeṣṭiḥ| etamahaṃ kulaputra asaṅgasmṛtivyūhaṃ bodhisattvavimokṣaṃ jānāmi, prajānāmi| kiṃ mayā śakyaṃ bodhisattvānāmacchambhitasiṃhanādanādināṃ mahāpuṇyajñānapratiṣṭhitānāṃ caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, ayamihaiva bharukacche nagare sucandro nāma gṛhapatiḥ prativasati| tadavabhāsitamasya gṛham| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako muktāsārasya hairaṇyakasya pādau śirasābhivandya muktāsāraṃ hairaṇyakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktāsārasya hairaṇyakasyāntikātprakrāntaḥ||47||
Like what you read? Consider supporting this website: