Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 48 - Bhadrottamā

48 bhadrottamā|

atha khalu sudhanaḥ śreṣṭhidārako yena kevalake janapade vartanakaṃ nagaram, yena ca bhadrottamopāsikā, tenopajagāma| upetya bhadrottamāyā upāsikāyāḥ pādau śirasābhivandya bhadrottamāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bhadrottamāyā upāsikāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryā bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryā-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

avocat-ahaṃ kulaputra anālayamaṇḍalaṃ nāma dharmaparyāyaṃ jānāmi deśayāmi| adhiṣṭhānaśca me samādhiḥ pratilabdhaḥ| na tatra samādhau kasyaciddharmasyādhiṣṭhānam| tatra sarvajñatācakṣuḥ pravartate'dhiṣṭhānaṃ sarvajñatāśrotram| adhiṣṭhānaṃ sarvajñatāghrāṇam, adhiṣṭhānaṃ sarvajñatājihvā, adhiṣṭhānaḥ sarvajñatākāyaḥ, adhiṣṭhānaṃ tatra sarvajñatāmanaḥ pravartate, adhiṣṭhānā sarvajñatormiḥ, adhiṣṭhānā sarvajñatāvidyut, adhiṣṭhānāḥ sarvajñatāvegāḥ pravartante jagadrocanāmaṇḍalāḥ| etamahaṃ kulaputra, anālayamaṇḍalaṃ dharmaparyāyaṃ jānāmi| kiṃ mayā śakyamasaṅgabodhisattvacaryā sakalā jñātum?

gaccha kulaputra dakṣiṇāpathe| tatra bharukacchaṃ nāma nagaram| tatra muktāsāro nāma hairaṇyakaḥ prativasati| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako bhadrottamāyā upāsikāyāḥ pādau śirasābhivandya bhadrottamāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya bhadrottamāyā upāsikāyā antikātprakrāntaḥ||46||
Like what you read? Consider supporting this website: