Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

XIV. Bhāvanāmārga (63rd-70th akṣaya, āryāṣṭāṅgamārga)

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānāṃ mārgo'py akṣayaḥ.

tatra katamo bodhisattvānāṃ mārgaḥ?

mārga ity āryāṣṭāṅgamārgas: tad yathā samyagdṛṣtiḥ samyaksaṃkalpaḥ samyagvāk samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ.

tatra katamā samyagdṛṣṭiḥ?

yeyam āryalokottarā, nātmadṛṣtisamutthitā na sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakadṛṣtisamutthitā | na śāśvatocchedadṛṣtisamutthitā | na bhavavibhavadṛṣṭisamutthitā | na kuśalākuśalāvyākṛtadṛṣṭisamutthitā, yāvan na saṃsāranirvāṇadṛṣṭisamutthitā | iyam ucyate samyagdṛṣtiḥ.

tatra katamaḥ samyaksaṃkalpaḥ?

yena saṃkalpena rāgadveṣamohāḥ kleśāḥ saṃbhavanti, tān saṃkalpān na saṃkalpayati | yaiḥ saṃkalpaiḥ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāḥ saṃbhavanti, tān saṃkalpān saṃkalpayati | ayam ucyate samyaksaṃkalpaḥ.

tatra katamā samyagvāk?

yayā vācā nātmānaṃ paridahate nāpi parān | nātmānaṃ parikliśyati nāpi parān | nātmānaṃ vyābādhate nāpi parān | yayā vācāryamārgaṃ samyak pratipadyate | tayā samāhitayuktayā vācā samanvāgatatā, iyam ucyate samyagvāk.

tatra katamaḥ samyakkarmāntaḥ?

yac ca kṛṣṇaṃ karma, na tat kṛṣṇavipākaṃ karmābhisaṃskaroti | yac ca śūklaṃ karma, tat śuklavipākam api karmābhisaṃskaroti | yac ca kṛṣṇaśuklaṃ karma, na tāni kṛṣṇaśuklavipākabhūtāni karmāṇy apy abhisaṃskaroti | yac cākṛṣṇam aśuklaṃ karma, tan nirvipākam api karmaṇā karmakṣayabhūtaṃ karmābhisaṃskaroti. sa karmapratisaraṇaḥ samyakkarmāntayukta iti. ayam ucyate samyakkarmāntaḥ.

tatra katamaḥ samyagājīvaḥ?

yāryavaṃśadhūtaguṇasaṃlekhānutsṛjanatā | akuhanatālapanatānaiṣpeśikatā | subhāratā supoṣatā | ācāraśīlabhadratā | paralabheṣv anīrṣyatā, ātmalabheṣu saṃtuṣṭiḥ, anavadyatā, āryānujñātājīvaḥ. ayam ucyate samyagājīvaḥ.

tatra katamaḥ samyagvyāyāmaḥ?

yo vyāyāmo viparītair nāryair anujñātaḥ, sa rāgadveṣamohakleśānuśayakārako vyāyāmo'niṣṭaḥ | yo vyāyāmaḥ samyagāryamārgasatyāvatārakas tasya nirvāṇagamanamārgārpitasya vyāyāmasyānugamanatā | ayam ucyate samyagvyāyāmaḥ.

tatra katamā samyaksmṛtiḥ?

smṛtiḥ sūpasthitā, aprakampyā, ṛjukā, akuṭilā, saṃsāradoṣādīnavadarśinī, nirvāṇamārganāyikā, smṛtir medhāryamārgāsaṃpramoṣatā. iyam ucyate samyaksmṛtiḥ.

tatra katamaḥ samyaksamādhiḥ?

samyaktve samatā sarvadharmasamatā | yasmin samādhau sthitvā sarvasattvapramokṣaṇāya samyaktvaniyāmāvakrāntir ayam ucyate samyaksamādhiḥ. punar tasmin bodhisattvasamādhau sthitvā sarvasattvapramokṣaṇāya samyaktvaniyāmāvakrāntir ayam ucyate samyaksamādhiḥ.

ayam atītānām anāgatānāṃ pratyutpannānāṃ buddhānāṃ bhagavatāṃ mārgaḥ, taṃ bodhisattvo'bhisaṃbudhya darśayati deśayati prakāśayati samādāpayaty ārocayati vācayati jñāpayati vijñāpayati prajñāpayati pravartayati vivarati vibhajaty uttānīkaroti saṃprakāśayati.

ayam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayo mārgaḥ.
Like what you read? Consider supporting this website: