Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

XIII. Darśanamārga (56th-62nd akṣaya, Saptabodhyaṅga)

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānāṃ saptabodhyaṅgāny apy akṣayāṇi.

tatra katamāni sapta bodhyaṅgāni?

tad yathā smṛtisaṃbodhyaṅgaṃ, dharmapravicayasaṃbodhyaṅgaṃ vīryasaṃbodhyaṅgaṃ prītisaṃbodhyaṅgaṃ praśrabdhisaṃbodhyaṅgaṃ samādhisaṃbodhyaṅgam upekṣāsaṃbodhyaṅgam.

tatra katamat smṛtisaṃbodhyaṅgam?

yayā smṛtyā dharmān pratividhyati, dharmeṣu pratyavekṣaṇatā, dharmeṣu vicāro, dharmeṣu sarvatragatā, dharmeṣv cintā, dharmeṣv anugamatā, sa tayā smṛtyā dharmāṇāṃ svalakṣaṇaṃ pratividhyati.

tatra katamad dharmāṇāṃ svalakṣaṇam? sarvadharmāḥ svalaksaṇena śūnyāḥ.

yenaivaṃsmṛtyavabodha, idam ucyate smṛtisaṃbodhyaṅgam.

tatra katamad dharmapravicayasaṃbodhyaṅgam?

yac caturaśītidharmaskandhapravicayajñānam. ye dharmā yathā yathā pravicetavyā nītārthaś ca nītārtho, neyārthaś ca neyārthaḥ, saṃvṛtyarthaś ca saṃvṛtyarthaḥ, paramārthaś ca paramārthaḥ, saṃkeṭaś ca saṃkeṭo, viniścitaś ca viniścitaḥ, tān tān dharmān tathā pravicinoti.

idam ucyate dharmapravicayasaṃbodhyaṅgam.

tatra katamad vīryasaṃbodhyaṅgam?

yo'syāṃ smṛtāv āsu ca dharmapravicayaprītipraśrabdhisamādhyupekṣāsu pragrahotsāhabalaparākramāvaivartikatācchandānubhāvānikṣiptadhuratāmārgābhisamayārtham udyoga idam ucyate vīryasaṃbodhyaṅgam.

tatra katamat prītisaṃbodhyaṅgam? yayā dharmaprītyā dharmaprasādena dharmaprāmodyena cittasyānavalīnatā śraddhā cchandikatā, yayā dharmaprītyā kāyasya cittasya ca praśrabdhir bhavati kleśavidhamanatā ca.

idam ucyate prītisaṃbodhyaṅgam.

tatra katamat praśrabdhisaṃbodhyaṅgam?

yayā kāyapraśrabdhyā cittapraśrabdhyā kleśaśamanena vinīvaraṇatā śamathapraveśālambanacittasthāpanā.

idam ucyate praśrabdhisaṃbodhyaṅgam.

tatra katamat samādhisaṃbodhyaṅgam?

yena samāhitacittena dharmajñānam abhisaṃbudhyate, nāsamāhitacittena | yena samāhitacittena tān dharmān abhisaṃbudhyate, nāsamāhitacittena. na tāni dṛṣṭyanuśayaparyutthānāni tyaktvāpy abhisaṃbudhyate, anyatra sarvadharmasamatayā sarvadharmāsaṃbhedanatayā sarvadharmasamatām abhisaṃbudhyate.

idam ucyate samādhisaṃbodhyaṅgam.

tatra katamad upekṣāsaṃbodhyaṅgam?

yad idaṃ sukhadaurmanasyabhāgīyadharmāparyādattacittatā | lokadharamāsaṃhāryatā utkūlanikūlāśrayāprakampanatā | avyābādhatā | asaṃhāryatā | ananunayatā apratihatatā, āryasatyamārgānukulatā.

idam ucyata upekṣāsaṃbodhyaṅgam.

tāny ucyante, bhadanta śāradvatīputra, bodhisattvānāṃ saptākṣayāṇi bodhyaṅgāni.
Like what you read? Consider supporting this website: