Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

VIII. Paripākabala (20th-23rd aksaya, Saṃgrahavastu)

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānāṃ catvāri saṃgrahavastūny apy akṣayāṇi katamāni catvāri? tad yathā dānam, priyavāditā, arthacaryā, samānārthatā ca.

tatra dānaṃ yad āmiṣadānaṃ dharmadānaṃ ca | tatra priyavāditā yācanakebhyo dharmaśravaṇikebhyaś ca mṛduvākyapriyavāditā | tatrārthacaryā saṃcintya svaparārthaparipūriḥ | tatra samānārthatā yo yasmin yāna ātmano guṇasaṃjnā tasminn eva yāne dharmāmiṣagrāhakān pratiṣṭhāpayati.

punar aparaṃ dānaṃ yad yācanakānāṃ cittārādhanādānaṃ | tatra priyavāditā yācanakānām akuṃsanatā | tatrārthacaryā yācanakānām arthaparipūriḥ | tatra samānārthatā yas tasminn eva yāne'vatārayati.

punar aparaṃ dānaṃ ya āśayatas tyāgaḥ | priyavāditā yaḥ prayogāparicchedaḥ | arthacaryā yādhyāśayena dattvākaukṛtyatā | samānārthatā mahāyānapariṇāmanā.

punar aparaṃ dānaṃ yo maitryanugamanena cittena parityāgaḥ | priyavāditā yaḥ prītiprāmodyabhūtasya cittasyāparityāgaḥ | arthacaryā yo mahākaruṇāpariśuddhacittotpādena sarvasattvānāṃ kiṃkaraṇīyeṣūdyogaḥ | samānārthatā yopekṣāsamanvāgatenānatānunnatena cittena sarvajñajñānapariṇāmanā.

punar aparaṃ dānaṃ yo yathādharmam iṣṭānāṃ paribhogānāṃ parityāgaḥ | priyavāditā yebhyo dānaṃ dattvā teṣām dharme pratiṣṭhāpanā | arthacaryā svārthaparārthaparipūriḥ | samānārthatā yaḥ sarvasattvārthāya sarvajñatāyāṃ cittotpādaḥ.

punar aparaṃ dānaṃ yo'ntarbāhyavastūnāṃ parityāgaḥ | priyavāditā yaḥ sarvadharmaguṇajñāne'nācāryamuṣṭiḥ | arthacaryā svārthaṃ tyaktvā parārthakriyā | samānārthatā bhogān piṇḍīkṛtān hastaprāptān api parebhyo dattvādaurmanasyatā.

tatra katamad dharmadānam? yathāśrutadharmāṇām deśanā | priyavāditā nirāmiṣeṇa cittena dharmasya saṃprakāśanā | arthacaryā paropadeśe svādhyāyāvatāre'parikhedatā | samānārthatā yaḥ sarvajñatācittāviyuktatayā dharmalābhaḥ pareṣāṃ cāvatāraṇatā.

punar aparaṃ dharmadānaṃ dharmaśravaṇikānām āgatāgatānām aparikhinnātandritadharmadeśanā | priyavāditā yāvad dīrgham api gatvā saddharmaprakāśanā | arthacaryā ye pudgalā dharmārthikāḥ, pātradhārā, niścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāḥ, pare'pi, tebhyo yena yena vaikalyaṃ tat sarvaṃ dattvādhyāśayagatacittasaṃtānena dharmadeśanā | samānārthatā dharmadānaṃ dattvānuttarāyāṃ samyaksaṃbodhāv avatāraṇatā pariṇāmanā.

punar aparaṃ dharmadānaṃ yaḥ sarvadānānāṃ paraṃ viditvā dharmadānaparityāgaḥ | priyavāditā hitavastutayā dharmadeśanā | arthacaryā yārthapratisaraṇā dharmadeśanā na vyañjanapratisaraṇā | samānārthatā sarvabuddhadharmaparipūraye dharmadeśanā.

punar aparaṃ dharmadānaṃ dānapāramitā | priyavāditā śīlapāramitā kṣāntipāramitā | arthacaryā vīryapāramitā | samānārthatā dhyānapāramitā prajñāpāramitā.

punar aparaṃ dharmadānaṃ prathamacittotpādikānāṃ bodhisattvānām | priyavāditā caryāpratipannānāṃ bodhisattvānām | arthacaryāvaivartikānāṃ bodhisattvānām | samānārthataikajātipratibaddhānāṃ bodhisattvānām.

punar aparaṃ dharmadānaṃ bodher mūlabījāśrayaḥ | priyavāditā bodheḥ pariniṣpannāṅkurapattrāḥ | arthacaryā bodheḥ parisphuritapuṣpam | samānārthatā bodher abhinirvṛttaphalam.

imāny ucyante, bhadanta śāradvatīputra, bodhisattvānām akṣayāṇi saṃgrahavastūni.
Like what you read? Consider supporting this website: