Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

19th aksaya, Ṛddhividhijñānābhijñā

[English text for this chapter is available]


tatra katamā bodhisattvānām ṛddhividhijñānābhijñā?

chandasā vīryeṇa cittena mīmāṃsayā pragṛhītānāṃ dharmāṇāṃ pratipattiḥ karmaṇyatādhipateyatā | ata eteṣāṃ caturṇām ṛddhipādānāṃ suparibhāvitatvāt pratyakṣam anabhisaṃskārā ṛddhīḥ prāpnoti, so'nekavidhāny ṛddhiprātihāryāṇi pratyanubhavati.

tāni tadṛddhiprātihāryāṇi sattvāvekṣayā vistareṇa sattvān paripācayanti. yena tadṛddhiprātihāryeṇa sattvā vineyās tad tad ṛddhiprātihāryaṃ sattvebhya upadarśayati, rūpe bale vādhiṣṭhāne . sa yena yena rūpavarṇābhāsena sattvā vinītās taṃ tam rūpavarṇābhāsam eva sattvebhya upadarśayati, buddharūpavarṇābhāsena , bodhisattvrūpavarṇābhāsena , pratyekabuddharūpavarṇābhāsena , śrāvakarūpavarṇābhāsena , śakrarūpavarṇābhāsena , lokapālarūpavarṇābhāsena , cakravartirūpavarṇābhāsena , evaṃ viṣṇuskandamaheśvarabrahmaprajāpatirūpavarṇābhāsena , yad atadrūpavarṇābhāsena vāntaśo yena yena tiryagyonirūpavarṇābhāsena sattvā vinītās taṃ tam eva rūpavarṇābhāsaṃ sattvebhyo darśayati, sattvebhyo yathādhimuktyā dharmaṃ deśayati.

sa yena yena balena tīvragarvitakrodhamānadarpitamattabalāḥ sattvā vineyās tat tad balam eva darśayati, atha śakrabalam atha brahmabalam atha lokapālabalam atha cakravartibalam atha mahānagnabalam atha caturthabhāganārāyaṇabalam atha vārdhanārāyaṇabalam atha nārāyaṇabalam. meruḥ parvatarājo'ṣṭhāṣaṣṭiyojanaśatasahsrasamucchrayo'pi caturaśītiyojanasahasravistāro'pi yena bodhisattvabalānvitena bodhisattvena tryaṅgulibhir utkṣiptaḥ, tad yathaikam āmalakīphalam anyaṃ lokadhātum ākṣiptam api tasya bodhisattvasya balam anupahatam. imaṃ trisāhasramahāsāhasralokadhātum evaṃ viśālam evaṃ vipulam abdhātuprabhṛti yāvad upary avīciparyantaṃ karatalasyopari pratiṣṭhāpya kalpaṃ kalpāvaśeṣaṃ tiṣṭhan sarveryāpathān api darśayati. evaṃbalo bodhisattvas tīvragarvitakrodhamānadarpitamattebhyaḥ sattvebhyo garvitakrodhamānadarpitamattabalavineyārthaṃ dharmaṃ deśayati.

sa tair ṛddhipādair adhiṣṭhānajñānaṃ prāpnoti, tair bodhisattvasyādhiṣṭhānajñānair yad yad adhitiṣṭhet tat tad eva bhavet. sa yadi mahāsamudro goṣpadamātro bhavatv iti goṣpadam adhitiṣṭhed goṣpadamātraḥ tiṣṭhet, goṣpadam api mahāsamudro bhavatv ity adhitiṣṭhen mahāsamudra eva tiṣṭhet.

yadi kalpoddāho'pskandho bhavatv ity adhitiṣṭhet so'pskandha eva tiṣṭhet | apskandho'py agniskandho bhavatv ity adhitiṣṭet so'gniskandha eva tiṣṭhet | agniskandho'pi vāyuskandho bhavatv ity adhitiṣṭhet sa vāyuskandha eva tiṣṭhet | vāyuskandho'py agniskandho bhavatv ity adhitiṣṭhet so'gniskandha eva tiṣṭhet | agniskandho'pi pṛthivīskandho bhavatv ity adhitiṣṭhet sa pṛthivīskandha eva tiṣṭhet | pṛthivīskandho'py agniskandho bhavatv ity adhitiṣṭhet so'gniskandha eva tiṣṭhet | evaṃ yān yān dharmān mṛdūn madhyamān vādhimātrān vādhiṣṭhānenādhitiṣṭhet te ta eva bhaveyuḥ.

adas tasyādhiṣṭhānaṃ tu bhagavanto buddhān sthāpayitvā na kena cic chakyaṃ kṣobhayituṃ kampayitum antardhāpayituṃ śakreṇa brahmaṇā māreṇa mārakāyikair devair na kenacit punar loke sahadharmeṇa | yaḥ sattvanikāye śakyas tad bodhisattvādhiṣṭhānaṃ kṣobhayituṃ kampayitum antardhāpayituṃ na sa kaś cit sattvaḥ. sa tena bodhisattvādhiṣṭhānajñānabalotpādena vividhābhilāpahṛṣṭatuṣṭaparamebhyaḥ sattvebhyo yathāśabdapraveśena dharmaṃ deśayati.

te tasya rddhipādā abhyudgatāḥ, svādhīnāḥ, sarvamārakleśaviṣayasamatikrāntāḥ, buddhaviṣayapraveśāḥ, sarvasattveṣv avyābādhāśayāḥ, sarvakuśalamūlasaṃbhāropacayāḥ, māreṇa mārakāyikaiś ca devair asaṃhāryāḥ.

iyam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayā rddhividhijñānābhijñā.

imā ucyante, bhadanta śāradvatīputra, bodhisattvānām akṣayāḥ pañcābhijñāḥ.
Like what you read? Consider supporting this website: