Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 70

āha, kasmai punaridaṃ śāstraṃ paramarṣiṇā prakāśitamiti ?
ucyate-

etatpravitramagryaṃ munirāsuraye'nukampayā pradadau /

tatra pavitraṃ pāvanāt / agryaṃ sarvaduḥkhakṣapaṇasamarthatvāt / pavitrāntarāṇi punarekadeśaṃ kṣālayantyadhamarṣaṇagaṅgādīni / tasmādidamevāgryaṃ munirāsuraye'nukampayā pradadau /
āha, sampradānasyākasmikatvam, dharmādinimittānupapatteḥ / na tāvatparamarṣerdharmārthaṃ śāstrapradānamupapadyate, phalenānabhiṣvaṅgāt / nārthakāmārtham, śiṣyāṇāmanāyāsaprasaṃgāt / na mokṣārtham, sāṃsiddhikenaiva jñānena tatprāpteḥ / tasmādviparītārthāsambhavāt pariśeṣādakasmādācāryaḥ śāstranidhānaṃ pradadāviti /
ucyate- nākasmāt, kiṃ tarhi anukampayā pradadau / ādhyātmikādhidaivikādhibhautikairduḥkhaiḥ pīḍyamānamāsurimupalabhya svātmani ca jñānasāmarthyātsati kāryakāraṇasamprayoge duḥkhānāmapravṛttiṃ parijñāya śiṣyaguṇāṃśca kathaṃ nāma yathā mama sukhaduḥkheṣu jñānopanipātātsāmyamevamāsurerapi syāttaddvāreṇānyeṣāmapi puruṣāṇāmevamanukampayā bhagavānparamarṣiḥ śāstramākhyātavān /
yathā ca paramarṣirāsuraye tathā

āsurirapi

daśamāya kumārāya bhagavat-

pañcaśikhāya

tena ca bahudhā kṛtaṃ tantram // ISk_70 //

bahubhyo janakavaśiṣṭhādibhyaḥ samākhyātam / asya tu śāstrasya bhagavato'gre pravṛttatvānna śāstrāntaravad vaṃśaḥ śakyo varṣaśatasahasrairapyākhyātum // 70 //

Like what you read? Consider supporting this website: