Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 69

āha, kimarthaṃ punaridaṃ śāstraṃ kena pūrvaṃ prakāśitamiti ?
ucyate- yaduktaṃ kimarthamiti-

puruṣārthārthamidam

kathaṃ nāmājñānavaśāttatsaṃskāropanipatitānāṃ prāṇināmapavargaḥ syādityevamarthamidaṃ śāstraṃ vyākhyātam /
yattūktaṃ keneti, ucyate-

guhyaṃ paramarṣiṇā samākhyātam /

guhyamiti gūhanīyam / rahasyamakṛtātmanāṃ yamaniyameṣvanavasthitānāmādarādapyanadhyeyam / paramarṣirbhagavānsāṃsiddhikairdharmajñānavairāgyaiśvaryairāviṣṭapiṇḍo viśvāgrajaḥ kapilamuniḥ / tena kapilamuninā samākhyātam /
samyagākhyātam, cirābhyastasya vidyāsrotaso nirvacanasāmarthyāt syādetat, kathamidaṃ guhyamiti ? ucyate- kathaṃ vedaṃ guhyaṃ na syāt ?
bhavāgrotpannairapi sanakasanātanasanandanasanatkumāraprabhṛtibhiranityānāṃ

sthityutpattipralayāścintyante ca yatra bhūtānām // ISk_69 //

tatra sthitistāvadrūpapravṛttiphalanirdeśenotpattirapi prakṛtermahānityādiḥ / pralayo'pyavibhāgādvaiśvarūpyasyeti vacanāt / autsukyānuparamātprakṛtipuruṣayoḥ / sthitirutpattirdṛśyadarśanaśaktayoḥ sāpekṣatvāt / tathā coktaṃ-
puruṣasya darśanārthaḥ kaivalyārthastathā pradhānasya /
paṅgvandhavadubhayorapi saṃyogastatkṛtaḥ sargaḥ // iti (ISk 21)
pralayaḥ prāpte śarīrabhede caritārthatvātpradhānavinivṛttāviti (ISk 68) / athavā sthitikṣaṇabhaṅgapratiṣedhātkālāntareṣvasyānāśādutpattirvipariṇāmānnābhūtaprādurbhāvādakasmādasambhavāt, pralayo'pi nimittāntarātsvābhāvyādeva bhūtānāmapi vyaktānāṃ niṣpattimatāmiti yāvat / evaṃ ca mahadādayo'pi parigṛhītā iti /
āha, puruṣādayastarhi parityaktāḥ / kathaṃ bhūtaśabda iti ?
ucyate- vitathapratiṣedhārthatvāt / yāvat kiṃcidavitathaṃ bhūtaṃ tasya sarvasyeha sthityādaya ucyanta iti / utpattivināśapratiṣedhāviśeṣāt / evamapi puruṣādīnāmutpattipralayāvapi prāpnutaḥ / kiṃ kāraṇam ? aviśeṣāditi / ucyate- sambhavato viśeṣaṇaṃ bhavati / tatra sthitireva puruṣādīnām / itareṣāṃ tu sthityutpattipralayā iti vijñāsyāmaḥ // 69 //

Like what you read? Consider supporting this website: