Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 43

āha, bhāvā iti tatra bhavatābhidhīyate, na cāsya śabdasyārthaṃ pratipadyāmahe / tasmādvaktavyamidaṃ ke punaramī bhāvā iti ?
ucyate- dharmādyā bhāvāḥ / dharmo jñānaṃ vairāgyamaiśvaryamadharmo'jñānamavairāgyamanaiśvaryamityete bhāvāḥ /
tatrācāryāṇāṃ vipratipattiḥ / pañcādhikaraṇasya tāvaddvividhaṃ jñānaṃ prākṛtikaṃ vaikṛtikaṃ ca / prākṛtikaṃ trividhaṃ- tattvasamakālaṃ sāṃsiddhikamābhiṣyandikaṃ ca / tatra tattvasamakālaṃ saṃhataśca mahāṃstattvātmanā mahati pratyayo bhavati / utpannakāryakāraṇasya tu sāṃsiddhikamābhiṣyandikaṃ ca bhavati / sāṃsiddhikaṃ yatsaṃhatavyūhasamakālaṃ niṣpadyate, yathā paramarṣerjñānam / ābhiṣyandikaṃ ca saṃsiddhakāryakaraṇasya kāraṇāntareṇotpadyate / vaikṛtaṃ tu dvividhaṃ svavaikṛtaṃ paravaikṛtaṃ ca / svavaikṛtaṃ tārakam / paravaikṛtaṃ siddhyantarāṇi / āha ca

tattvasamaṃ vaivartam tatrābhiṣyandikaṃ dvitīyaṃ syāt /
vaikṛtamatastṛtīyaṃ ṣāṭkauśikametadākhātam //

atra tu sattvaiḥ sahotpattyaviśeṣātsāṃsiddhikamabhedenāha-

vaikṛtamapi ca dvividhaṃ svavaikṛtaṃ tatra tārakaṃ bhavati /
syātsaptavidhaṃ paravaikṛtaṃ svatārādi nirdiṣṭam //

iti yathā jñānamevaṃ dharmādayo'pīti /
vindhyavāsinastu nāsti tattvasamaṃ sāṃsiddhikaṃ ca / kiṃ tarhi siddhirūpameva / tatra paramarṣerapi sargasaṃghātavyūhottarakālameva jñānaṃ niṣpadyate yasmād gurumukhābhipratipatteḥ pratipatsyata ityapītyāha- siddhaṃ nimittaṃ naimittikasyānugrahaṃ kurute, nāpūrvamutpādayatīti / nimittanaimittikabhāvāccaivamupapadyate / tatra paramarṣeḥ paṭurūhaḥ anyeṣāṃ kliṣṭa ityayaṃ viśeṣaḥ / sarveṣāmeva tu tārakādyaviśiṣṭamācārya āha- trividhā bhāvāḥ sāṃsiddhikāḥ prākṛtikā vaikṛtikāśceti / tatra sāṃsiddhikagrahaṇāttattvasamakālaṃ pratyācaṣṭe, naiva tadastīti / katham ? yadi hi tathā syāttattvāntarānutpattisaṃghāto vyūhaścānarthakaḥ syāt / mahatyutpannaṃ jñānaṃ tatraivopalabdhamiti kaḥ saṃghātārthaḥ ? tathā carṣerūho nopapadyate, pratibandhābhāvāt / na hyasya kāryakāraṇavyūhasamakālajñānotpattau kaścitpratibandho'sti / aparivṛtakhalatvādyataḥ kālāntaraṃ pratīkṣate / tasmādasya sahaiva kāryakāraṇābhyāṃ jñānamabhiniṣpadyate pradīpaprakāśādityataḥ sāṃsiddhikam / anyeṣāṃ tu sattvasyāpaṭutvātkālāntareṇa prakṛtyabhiṣyandād drāgiti bhavati / kṛṣṇasarpadarśanavat / tatprākṛtam / vaikṛtaṃ tu dvividhaṃ pūrvavat / yathā ca paramarṣerjñānaṃ sāṃsiddhikamevaṃ māhātmyaśarīrasyaiśvaryaṃ, bhṛgvādīnāṃ dharmaḥ, sanakādīnāṃ vairāgyam / adharmo yakṣarakṣaḥprabhṛtīnām / anaiśvaryaṃ ṣaṭsiddhikṣayakālotpannānāṃ manuṣyāṇāṃ tiraścāñca / rāgo'jñānaṃ paramarṣivarjyānām / prākṛtāstu tadyathā vairāgyaṃ bhagavadāsureḥ / tasya hi paramarṣisambhāvanādutpanno dharmaḥ, aśuddhiṃ pratidvandvibhāvādapajagāma / tasyāmapahatāyāṃ prakṛteḥ śuddhisrotaḥ pravṛttaṃ yenānugṛhīto duḥkhatrayābhighātādutpannajijñāsaḥ pravrajitaḥ / tathā maheśvarasamparkānnandina aiśvaryam / nahuṣasyāgastyasamparkāddharma ityādi / vaikṛtāstu bhāvā asmadādīnām / evaṃ trividhabhāvaparigrahāttvācāryasya na sarvaṃ svataḥ patañjalivat, na sarvaṃ parataḥ pañcādhikaraṇavat / kintarhi mahatī svabhāvātivṛttiḥ prakṛtito'lpā svato vikṛtitaḥ /
evam

sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ /

dṛṣṭāḥ karaṇāśrayiṇaḥ

yathā caite tathā

kāryāśrayiṇaśca kalalādyāḥ // ISk_43 //

trividhā eveti kalalādigrahaṇena śarīrāṇyāha / teṣāmākṛtivaiśvarūpyaṃ caturdaśavidhe saṃsāre trividham / tatra sāṃsiddhikastāvat vaivarttānāṃ grahanakṣatratārādīnām / jātikṛtaśca viśeṣaḥ haṃsānāṃ śauklyam, tittiramayūrādīnāṃ citracchadatvamiti / prākṛtaṃ yathāmāhātmyaṃ śarīrābhimānāt tasya hyabhimāno bhavati- hantāhaṃ putrānsrakṣye ye me karma kariṣyanti / ye māṃ paraṃ ca jñāsyanti / sa yādṛksargamabhidhyāyati tādṛkpradhānādutpadyate / tadyathā maheśvarasya rudrakoṭisṛṣṭāviti / vaikṛtāstu kalalādyāḥ / yathā bhiṣagvede'bhihitam- kṣīraṃ pītvā garbhiṇī gauraṃ putraṃ janayatīti / ete bhāvā vyākhyātāḥ / eṣāṃ vaiśvarūpyālliṅgasya gativiśeṣaḥ saṃsāro bhavatīti // 43 //

Like what you read? Consider supporting this website: