Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLII

muniruvāca |
ityuktvā sa munistatra tūṣṇīṃ svaśayane niśi |
āsīdvismayataścāhamathā''saṃ prohyamānavat || 1 ||
[Analyze grammar]

tataścireṇa kālena mayoktaṃ tasya sanmune |
evaṃ svapno vibho sarvaḥ sadrūpa iti me matiḥ || 2 ||
[Analyze grammar]

anyamuniruvāca |
satsaṃbhavati yatrānyattatredaṃ saditi smayaḥ |
yukto yatra tvetadeva sattālpaṃ tatra kā pramā || 3 ||
[Analyze grammar]

yathā svapnastathaivāyamādau sargo'vabhāsate |
pṛthvyādirahito'pyeṣa pṛthvyādibhiravasthitaḥ || 4 ||
[Analyze grammar]

itthamadyatanātsvapnātsargasvapno'malātmakaḥ |
śrṛṇu puṣkarapatrākṣa mune vyādha mahāguro || 5 ||
[Analyze grammar]

adya dṛṣṭapadārthābhyāṃ svapnaṃ svapnavato'bhavat |
sargasvapnastu dṛṣṭārtha evādau khe virājate || 6 ||
[Analyze grammar]

evaṃ satsvapna ityeva saṃdigdhamiva vakṣi kim |
sphuṭamapyanubhūtaṃ satsvapnadhyānodyamaḥ katham || 7 ||
[Analyze grammar]

idamitthaṃ yadābhogi sphuṭaṃ svapnajaganmune |
sadevānubhavatyeva tatra saṃdigdhatā katham || 8 ||
[Analyze grammar]

athevaṃvādinastasya vākyamākṣiptavānaham |
pṛṣṭavānvyādhagurutā kāsau me kathyatāmiti || 9 ||
[Analyze grammar]

anyamuniruvāca |
śrūyatāmidamākhyānamaparaṃ kathayāmi te |
saṃkṣepeṇa mahāprājña nāstyanto vistarasya me || 10 ||
[Analyze grammar]

asmyahaṃ tāvadādīrghatapāstvamatidhārmikaḥ |
śrutvedaṃ madvacaḥ satyamihaiva ratimeṣyasi || 11 ||
[Analyze grammar]

ihasthaṃ māmimaṃ tvaṃ ca na tyakṣyasi saparyayā |
ahaṃ bhavadbhiḥ sahito nivatsyāmīti niścayaḥ || 12 ||
[Analyze grammar]

sādho yāteṣu varṣeṣu tataḥ katipayeṣviha |
sarvabandhuvināśaste durbhikṣeṇa bhaviṣyati || 13 ||
[Analyze grammar]

mattasīmāntasāmantavigraheṇa tadaiva ca |
sarvo gṛhāttanuprāṇirgrāmako'yaṃ vinaṅkṣyati || 14 ||
[Analyze grammar]

tato duḥkhamajānantau ciramāśvasitau mithaḥ |
śāntau viditavedyatsamau sarvārthanispṛhau || 11 ||
[Analyze grammar]

ihaivaikatra kasmiṃścittarukhaṇḍakajālake |
samācārau nivatsyāvaḥ śūnye candraravī yathā || 16 ||
[Analyze grammar]

utpatsyate tvaraṇye'sminkālena vanamuttamam |
śālatālalatājālavalitākhilabhūtalam || 17 ||
[Analyze grammar]

tālītamāladalatāṇḍavamaṇḍitāśaṃ vyākośapadmavanavandyavikāsivṛkṣam |
kūjaccakoracayacārulatānikuñjamudbhāsi nandanamivāgatamantarikṣāt || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: