Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLIII

anyamuniruvāca |
āvayoścaratostasminvane cirataraṃ tapaḥ |
mṛgānusaraṇaśrānto mṛgavyādha upaiṣyati || 1 ||
[Analyze grammar]

taṃ tvaṃ svabhāvapuṇyābhiḥ kathābhirbodhayiṣyasi |
tapastatraiva vipine sa viraktaścariṣyati || 2 ||
[Analyze grammar]

tatastapasvicaryāṇāmātmajñānabubhutsayā |
madhye sa svapnajijñāsuḥ prakṣyati svapnasaṃkathām || 3 ||
[Analyze grammar]

kathayiṣyasi tasmai tvamātmajñānamakhaṇḍitam |
svapnākhyena prasaṅgena so'to yogyo bhaviṣyati || 4 ||
[Analyze grammar]

ityanena prakāreṇa gurustasya bhaviṣyasi |
tena tāta mayokto'si girā vyādhaguro iti || 5 ||
[Analyze grammar]

iti te sarvamākhyātaṃ yathāyaṃ saṃsṛtibhramaḥ |
yathāhaṃ yādṛśaśca tvamiha yatte bhaviṣyati || 6 ||
[Analyze grammar]

iti tenāhamuktaḥ sanvismayākulayā dhiyā |
tena sārdhaṃ vimṛśyaitatparaṃ vismayamāgataḥ || 7 ||
[Analyze grammar]

atha rātryāṃ vyatītāyāṃ sa prabhāte mahāmuniḥ |
tathā saṃpūjito yena tatraiva ratimāptavān || 8 ||
[Analyze grammar]

anantaraṃ gṛhe tasmiṃstasmingrāmagṛhe tathā |
sthitāvāvāṃ sthiramatī kṛtabhāvau parasparam || 9 ||
[Analyze grammar]

tato vahati kālo'yamṛtusaṃvatsarātmakaḥ |
sthito'hamāgatānbhāvāṃstyajangṛhṇangiriryathā || 10 ||
[Analyze grammar]

nābhivāñchāmi maraṇaṃ nābhivāñchāmi jīvitam |
yathā sthito'smi tiṣṭhāmi tathaiva vigatajvaram || 11 ||
[Analyze grammar]

tato vicāritaṃ tatra tanmayā dṛśyamaṇḍalam |
kiṃ kāraṇamidaṃ tu syātkimayaṃ vetti cetasā || 12 ||
[Analyze grammar]

ko'yaṃ padārthasaṃghātaḥ kiṃ nāmaitasya kāraṇam |
astyasminsvapnasaṃdarśe cidvyomaikasvarūpiṇi || 13 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
cinmātranabha evaite kacantyātmanyavasthitam || 14 ||
[Analyze grammar]

ciccandrikācaturdikkamavabhāsaṃ tanoti yat |
tadidaṃ jagadābhāti citramapratighātma khe || 15 ||
[Analyze grammar]

neme'drayo na ceyaṃ bhūrnedaṃ khaṃ nāyamapyaham |
cinmātravyomakacanamidamābhāti kevalam || 16 ||
[Analyze grammar]

padārthajātasyāsya syātkiṃ nāma bata kāraṇam |
piṇḍagrahe hetunā tu vinā ko'pyarthasaṃbhavaḥ || 17 ||
[Analyze grammar]

bhrāntimātramidaṃ cetsyādbhrānteḥ kiṃ nāma kāraṇam |
draṣṭā mantā ca ko bhrānteḥ kāraṇaṃ vā kva kīdṛśam || 18 ||
[Analyze grammar]

yasyāhamavasaṃ saṃvinmātrakaṃ hṛdayaujasi |
asau mayā saha gataḥ kilāśeṣeṇa bhasmasāt || 19 ||
[Analyze grammar]

tasmādidamanādyantaṃ cidābhāmātramambaram |
akartṛkarmakaraṇaṃ rūpaṃ ciddhanamakramam || 20 ||
[Analyze grammar]

idaṃ cidvyomakacanaṃ ghaṭāvaṭapaṭādikam |
sphuṭaṃ kuta ivākāri ghaṭāvaṭapaṭādyataḥ || 21 ||
[Analyze grammar]

nāpi cinmātrakacanaṃ cinmātraṃ vyoma kevalam |
tasya kiṃ kacanaṃ kīdṛk kathaṃ kacati kiṃ nabhaḥ || 22 ||
[Analyze grammar]

ayaṃ phenaścidambhodheḥ kimasya kacanaṃ navam |
kacatsvabhāva evāyamanantaściddhanaḥ sthitaḥ || 23 ||
[Analyze grammar]

cinmātrakacanaṃ śuddhaṃ brahma bṛṃhitaciddhanam |
idaṃ jagadivābhāti kva dṛśyaṃ draṣṭṛtā kutaḥ || 24 ||
[Analyze grammar]

ādyantavarjitamameyamanādimadhyamekaṃ vibhuṃ vigatakāraṇakāryasattvam |
sattāmayaṃ bhuvanaśailadigantanānā'nānātmakaṃ kimapi cetanameva sarvam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: