Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXLVIII

vyādha uvāca |
evaṃ cettanmuniśreṣṭha satyatāsatyatā katham |
sthitaḥ svapnadṛśā caiṣa sumahānsaṃśayo mama || 1 ||
[Analyze grammar]

muniruvāca |
deśakālakriyādravyairyā saṃvinniścitoditā |
kākatālīyavadbhāti sā satyasvapnanāmikā || 2 ||
[Analyze grammar]

maṇimantrauṣadhidravyaiḥ kvacidavyabhicāriṇī |
kvacitsavyabhicārā citsatyasvapnābhidhā smṛtā || 3 ||
[Analyze grammar]

satyasvapnasthitirlokeṣvīdṛgrūpā yadā sthitā |
tadaiṣā kākatālīyanyāyādanyā na labhyate || 4 ||
[Analyze grammar]

yaṃ yaṃ niścayamādatte saṃvitsvadṛḍhaniścayā |
tathā tathā bhavatyeṣā phalayuktasvabhāvataḥ || 5 ||
[Analyze grammar]

tameva niścayaṃ tvasyā anyaḥ pratinihanti cet |
tatrāsau niścayaḥ prauḍhaḥ sa kathaṃ lakṣyabhāgbhavet || 6 ||
[Analyze grammar]

na bahirnāntare santi padārthāḥ kecana kvacit |
saṃvidekā jagadrūpairyathecchati tathā sthitā || 7 ||
[Analyze grammar]

svapno'yaṃ satya ityantarniścayena tathoditā |
tathaivāśu bhavatyeṣā saṃśayātsaṃśayaṃ vrajet || 8 ||
[Analyze grammar]

anyato'pi phalaṃ prāptaṃ svapnasatyatvakalpanāt |
svapnena sūcitamidaṃ phalamityeva vettyayam || 9 ||
[Analyze grammar]

sarva eva nijayā jagattraye saṃvidātiśayitā dṛḍhā api |
kālato vyabhicaranti deśato yatnataśca cirato'cireṇa vā || 10 ||
[Analyze grammar]

sargādāveva cidvyoma bhānamapratighaṃ jagat |
vastusattāṃ cidevāto yatheṣṭaṃ tanute tanuḥ || 11 ||
[Analyze grammar]

cinmātraṃ varjayitvaikaṃ brahmānyatsarvadākhilam |
viddhi satyamasatyaṃ ca niyatāniyataṃ sthitam || 12 ||
[Analyze grammar]

yasmādbrahmaiva sarvātma sadekameva netarat |
tasmātkiṃ nāma tatsatyaṃ kimasatyaṃ ca vā bhavet || 13 ||
[Analyze grammar]

ataḥ svapnaḥ kvacitsatyaḥ kvaciccāsatya eva vā |
abuddhānāṃ prabuddhānāṃ nāsadrūpo na sanmayaḥ || 14 ||
[Analyze grammar]

saṃvidbhrāntiriyaṃ bhāti jagannāmnī svarūpiṇī |
svayaṃ ca bhrāntirasmītivādinī kātra niścitā || 15 ||
[Analyze grammar]

citireva cirāyedaṃ cittaṃ cimacimāyate |
yadātmanyeva salilaṃ dravavattadidaṃ jagat || 16 ||
[Analyze grammar]

yathā svapnaṃ samālokya suṣuptamanubhūyate |
tathā jāgratsamālokya nidrā samanubhūyate || 17 ||
[Analyze grammar]

atastvaṃ jāgradevedaṃ svapnaṃ viddhi mahāmate |
svapnaṃ ca viddhi jāgrattvamekametadajaṃ dvayam || 18 ||
[Analyze grammar]

vyomaivācetyacinmātrabhānamekamidaṃ tatam |
jāgratsvapnasuṣuptyākhyāḥ paryāyaracanā iha || 19 ||
[Analyze grammar]

neha nāmāsti niyatirna cāniyatirasti ca |
niyatyaniyatī brūhi kīdṛśe svapnasaṃvidi || 20 ||
[Analyze grammar]

yāvadbhānaṃ kila svapne tāvatsaiva niyantraṇā |
sa eva saṃvidbhānasya kuryānniyamanaṃ muniḥ || 21 ||
[Analyze grammar]

svacchandaṃ vātalekhāyāḥ sphurantyāḥ saṃvidastathā |
akāraṇakamevāṅga niyatiḥ keva kīdṛśī || 22 ||
[Analyze grammar]

athākārādi yannāma kalpyate kāraṇaṃ vidaḥ |
tadakāraṇakaṃ sargaḥ syādananyanna vai citeḥ || 23 ||
[Analyze grammar]

etāvatyeva niyatiratra yannāma yadyathā |
yāvatprasphuritaṃ bhānaṃ tattathā na tadanyathā || 24 ||
[Analyze grammar]

kadācitsatyatā svapne kadāciccāpyasatyatā |
abhāvānniyatereva kākatālīyameva tat || 25 ||
[Analyze grammar]

yatsvenaivātmanā bhāti maṇimantrauṣadhātmanā |
yannāma niyataṃ tattu jāgratyapi hi dṛśyate || 26 ||
[Analyze grammar]

jāgratsvapnaśca cidbhānamātramevānyatātra kā |
jāgrati svapnanagare vedanātsadṛśātmakam || 27 ||
[Analyze grammar]

jāgranna saṃbhavatyeva yajjāgraditi śabditam |
svapna eva jagadrūpaṃ nirnidrasyaiva cātmanaḥ || 28 ||
[Analyze grammar]

svapno vā nāma nāstyeva yaḥ svapna iva śabditaḥ |
suptāsuptaikarūpasya brahmaṇo bodharūpatā || 29 ||
[Analyze grammar]

jāgratsvapnādayo vaite na kecana kadācana |
dṛśyaṃ paśyati sattāśu mṛtibhrānteranantaram || 30 ||
[Analyze grammar]

yathānavarataṃ kālamanantaṃ sīkarormayaḥ |
ta evānyavadabhrāśāvadananyāḥ sphurantyalam || 31 ||
[Analyze grammar]

tathānanye pare sargāḥ sphurantyasphuritā api |
śilākośāntalekhāvajjāgratsvāpādi tatra kim || 32 ||
[Analyze grammar]

jāgratsvapnasuṣuptaturyakavapuḥ sākāratāvarjitaṃ sarvākāramapi vyatītakalanaṃ sargaṃ śarīraṃ dadhat |
vyāptaṃ cidvapuṣā tathāpi suṣiraṃ śūnyena dṛśyātmanā cinmātraṃ khamidaṃ manāgapi nabhomātrānna bhinnaṃ punaḥ || 33 ||
[Analyze grammar]

sākāśānilavahnivāridharaṇīlokāntarāmbhodharaṃ sargādāvapi kāraṇānanubhavāccittātmakaṃ kevalam |
nāmnā varjitameva bodhavapuṣā saṃyuktamevāntataḥ śuddhaṃ vedanamātrameva sakalaṃ dṛśyaṃ na vastvantaram || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXLVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: