Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XC

śrīrāma uvāca |
anantaraṃ vada brahmañjaganti bhavatā tadā |
bhūmaṇḍalānāṃ hṛdaye kvaciddṛṣṭāni naiva vā || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
parātmajāgratsvapnorvīmaṇḍalaughātmanā mayā |
tato'nubhūtaṃ hṛdaye dṛṣṭaṃ ca parayā dṛśā || 2 ||
[Analyze grammar]

yāvattathaiva sarvatra jagajjālamavāsthitam |
sarvaṃ dṛśyamayaṃ śāntamapi dbaitamayātmakam || 3 ||
[Analyze grammar]

jaganti santi sarvatra sarvatra brahma saṃsthitam |
sarvaṃ śūnyaṃ paraṃ śāntaṃ sarvamārambhamantharam || 4 ||
[Analyze grammar]

sarvatraivāsti pṛthvyādi sthūlaṃ tacca na kiṃcana |
cidvyomaiva yathā svapnapuraṃ paramajātavat || 5 ||
[Analyze grammar]

neha nānāsti no nānā na nāstitvaṃ na cāstitā |
ahamityeva naivāsti yatra tatra kuto'sti kim || 6 ||
[Analyze grammar]

anubhūtamapīdaṃ sadahamityādirūpakam |
nāstyeva yadi vāpyasti tadbrahmājamanāmayam || 7 ||
[Analyze grammar]

yatsvapnapuramevedaṃ sargādāveva cinnabhaḥ |
astitānāstite tatra kīdṛśe kva kutaḥ sthite || 8 ||
[Analyze grammar]

yathāhaṃ dṛṣṭavāṃstāni jagantyavanirūpadhṛk |
tathā mayā jalībhūya dṛṣṭaṃ tādṛśameva tat || 9 ||
[Analyze grammar]

vāridhāraṇayā vāri bhūtvā jaḍamivājaḍam |
samudramandireṣvantaściraṃ gulagulāyitam || 10 ||
[Analyze grammar]

tṛṇavṛkṣalatāgulmavallīnāṃ stambhanāḍiṣu |
mṛdvalakṣitamārūḍhaṃ tavāṅgeṣviva yūkayā || 11 ||
[Analyze grammar]

sarvotthānopamāstambhe tacchede valayopamā |
mṛdvyā karṇāhigatyeva racanā prakṛtodare || 12 ||
[Analyze grammar]

vallītamālatālādipallaveṣu phaleṣu ca |
viśramya puṣṭayā''kṛtyā rekhāviracanaṃ kṛtam || 13 ||
[Analyze grammar]

mukhenāviśya hṛdayamṛtuvaidhuryadhāriṇā |
hṛtā vidhuritā bhuktā lūnā deheṣu dhātavaḥ || 14 ||
[Analyze grammar]

suptaṃ pallavatalpeṣu prāleyakaṇarūpiṇā |
tulyakālamaśeṣeṣu dikṣu sarvāsvakhedinā || 1 ||
[Analyze grammar]

nānāhradanadīgehagrāhiṇā'viratādhvanā |
viśrāntaṃ setusuhṛdaḥ prasādena kvacitkvacit || 16 ||
[Analyze grammar]

vidā'vidanusaṃdhānājjaḍena tadanāśrayāt |
jaḍāśayeṣūllasitaṃ jalenāvartavartinā || 17 ||
[Analyze grammar]

mayā duṣkṛtinevordhvaśilāsvasthena bhūbhṛtām |
svāvartavartinā śvabhrapāteṣu śatadhā gatam || 18 ||
[Analyze grammar]

dhūmarūpeṇa nirgatya dārubhyo gaganārṇave |
kaṇaratnena nīlarkṣamaṇyantarvartinā sthitam || 19 ||
[Analyze grammar]

viśrāntamabhrapīṭheṣu vidyudvanitayā saha |
bhinnendranīlanīlena śeṣāṅgeṣviva śauriṇā || 20 ||
[Analyze grammar]

paramāṇumaye sarge piṇḍarūpeṣvalakṣitam |
sthitamantaḥpadārtheṣu brahmaṇaivākhilātmanā || 21 ||
[Analyze grammar]

prāpya jihvāṇubhiḥ saṅgamanubhūtiḥ kṛtottamā |
yāmātmano na dehasya manye jñānasya kevalam || 22 ||
[Analyze grammar]

na mayā na ca dehena nānyenāsvāditātma yat |
tadantarvivṛtaṃ cetyamajñānāya tadapyasat || 23 ||
[Analyze grammar]

sarvarturasarūpeṇa nānāmodāni dikṣvalam |
bhuktāni puṣpajālāni procchiṣṭaṃ dadatālaye || 24 ||
[Analyze grammar]

caturdaśaprakārāṇāṃ bhūtānāmaṅgasandhiṣu |
uṣitaṃ cetaneneva jaḍenāpyajaḍātmanā || 25 ||
[Analyze grammar]

sīkarotkararūpeṇa rathamāruhya mārutam |
āmodeneva vihitaṃ vimalavyomavīthiṣu || 26 ||
[Analyze grammar]

rāma tasyāmavasthāyāṃ paramāṇukaṇaṃ prati |
anubhūtamaśeṣeṇa yathāsthitamidaṃ jagat || 27 ||
[Analyze grammar]

ajaḍena jaḍeneva samayā jālayā tayā |
antaḥsarvapadārthānāṃ jñātājñātena saṃsthitam || 28 ||
[Analyze grammar]

jagatāṃ tatra lakṣāṇi nāśotpātaśatāni ca |
mayā dṛṣṭāni rūḍhāni kadalīdalapīṭhavat || 29 ||
[Analyze grammar]

evaṃ jagaccājagadvā sākāraṃ vā nirākṛti |
cinmātragaganaṃ sarvamākāśādhikanirmalam || 30 ||
[Analyze grammar]

na kiṃcanatvaṃ ca na kiṃcanedaṃ śuddhaḥ paro bodha idaṃ vibhāti |
sa cāpi no kiṃcana nāpi śūnyamākāśamevāsi vikāsamāsva || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XC

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: