Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIX

śrīrāma uvāca |
pārthivīṃ dhāraṇāṃ baddhvā jaganti samavekṣitum |
saṃpannastvamasau bhūmilokaḥ kimuta mānasaḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
idaṃ ca mānasaṃ cāhaṃ saṃpannaḥ pṛthubhūtalam |
nedaṃ na mānasaṃ naiva saṃpanno vastutastvaham || 2 ||
[Analyze grammar]

amānasaṃ mahīpīṭhaṃ na saṃbhavati kiṃcana |
yadasadvetsi yatsadvā manomātrakameva tat || 3 ||
[Analyze grammar]

cidākāśamahaṃ śuddhaṃ tasya me tatpadātmanaḥ |
yaccinmātrātmakacanaṃ tatsaṃkalpābhidaṃ smṛtam || 4 ||
[Analyze grammar]

tanmanastanmahīpṛṣṭhaṃ tajjagatsa pitāmahaḥ |
saṃkalpapuravadvyomni kacatyetanmanonabhaḥ || 5 ||
[Analyze grammar]

evaṃ saṃkalpamātraṃ me manomātraṃ tadātatam |
dhāraṇābhyāsasaṃpuṣṭaṃ bhūmaṇḍalamiti sthitam || 6 ||
[Analyze grammar]

nedaṃ bhūmaṇḍalaṃ tadvai tadanyaddhi manomayam |
ākāśamātrakacanamacetyaṃ kacanaṃ citeḥ || 7 ||
[Analyze grammar]

tadevākāśamātrātma tathābhūtaṃ ciraṃ sthitam |
idaṃ pratyayalabdhatvānmānasatvaṃ samujjhati || 8 ||
[Analyze grammar]

idaṃ sthiraṃ sukaṭhinaṃ vitataṃ bhūmimaṇḍalam |
astīti jāyate buddhirvyomnīva ciravedanāt || 9 ||
[Analyze grammar]

nyāyenedamivānena na sthitaṃ vasudhātalam |
idaṃ caivaikamevādyasargasyādyamupāgatam || 10 ||
[Analyze grammar]

yathā svapne puratvena cideva vyomni bhāsate |
tathā cideva sargādāvidaṃ jagaditi sthitam || 11 ||
[Analyze grammar]

viddhi cidūpabālasya manorājyaṃ jagattrayam |
mahītalādikaṃ dṛśyamidaṃ sarvaṃ ca sarvadā || 12 ||
[Analyze grammar]

cidrūpasyātmano nānyaḥ saṃkalpastanmayaṃ jagat |
vastutastu na satyātma na piṇḍātma na bhāsuram || 13 ||
[Analyze grammar]

dṛśyamastyaparijñātaṃ parijñātaṃ na vidyate |
parijñātaṃ tadevāsya śṛṇoṣi yadidaṃ ciram || 14 ||
[Analyze grammar]

sarvaṃ cinmātramāśānta prakacatyātmanātmani |
bhūmaṇḍalātma dṛśyātma dvaitaikyābhyāṃ vivarjitam || 15 ||
[Analyze grammar]

maṇiryathā svabhāvena śuklapītādikāstviṣaḥ |
akurvanneva kurute cidākāśastathā jagat || 16 ||
[Analyze grammar]

yato na kiṃcitkurute na ca rūpaṃ samujjhati |
tasmānna mānasaṃ nedaṃ kiṃcidasti mahītalam || 17 ||
[Analyze grammar]

mahītalamivābhāti cidvyomaiva nirantaram |
ātmanyevātalaṃ vyoma yathāmalatalaṃ sthitam || 18 ||
[Analyze grammar]

svabhāvamātrakacana tattadeva yathāsthitam |
bhūmaṇḍalamivātyacchaṃ khameva viśatāntaram || 19 ||
[Analyze grammar]

idaṃ bhūmaṇḍalaṃ tacca dvayametanmahāciteḥ |
svarūpameva kacati tava svapnapuraṃ yathā || 20 ||
[Analyze grammar]

idamākāśamātrātma tadapyākāśamātrakam |
ajñānātmaparijñānājjñānānnedaṃ na tatkvacit || 21 ||
[Analyze grammar]

trailokyabhūtajālānāṃ kālatritayabhāvinām |
saṃbhramaḥ svapnasaṃkalpo manorājyadaśāsthitau || 22 ||
[Analyze grammar]

bhūtānyatha bhaviṣyanti vartamānāni yāni ca |
bhūmaṇḍalāni tānyatra sattā sāmānyatāṃ gatā || 23 ||
[Analyze grammar]

ahameva samagrāṇi teṣāmantargatānyapi |
tena tānyanubhūtāni tathā dṛṣṭāni cākhilam || 24 ||
[Analyze grammar]

cinmātrametadajaraṃ paramātmatattvaṃ śuddhātmatāmajahadaṅgagataṃ bibharti |
sarvaṃ yathāsthitamidaṃ jagadāttabhedaṃ buddhaṃ sadaṅga na bibharti tu kiṃcanāpi || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: