Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter C

śikhidhvaja uvāca |
evaṃ cettanmahābuddhe yādṛśaṃ kāraṇaṃ param |
kāryaṃ tādṛśamevedaṃ jagadityeva vedmyaham || 1 ||
[Analyze grammar]

kumbha uvāca |
yatra kāraṇatā tasya kāryaṃ tadupapadyate |
yanna kāraṇamevādau tasmātkāryaṃ kuto bhavet || 2 ||
[Analyze grammar]

nehāsti kāraṇaṃ kiṃcinna ca kāryaṃ kadācana |
vidyamānamidaṃ sarvaṃ sarvaṃ śāntamajaṃ jagat || 3 ||
[Analyze grammar]

jāyate kāraṇātkāryaṃ yattatkāraṇavadbhavet |
yanna jāyata eveha tasminsadṛśatā kutaḥ || 4 ||
[Analyze grammar]

bījameva na yasyāsti tatkathaṃ vada jāyate |
apratarkyamanākhyaṃ ca yattasya kveva bījatā || 5 ||
[Analyze grammar]

deśakālavaśātsarve hetumantaḥ pramāṇagāḥ |
akartṛbrahmaviṣayaḥ pramā kāraṇayoḥ katham || 6 ||
[Analyze grammar]

akartṛkarmakaraṇe nāsti kāraṇatā śive |
tasmāttatkāraṇaṃ nāsti jagacchabdārthavedanam || 7 ||
[Analyze grammar]

brahmaiva tvaṃ svarūpaṃ sadyatsthitaṃ dhārayasva tat |
asamyagdarśiviṣayaṃ tadeva jagadācitam || 8 ||
[Analyze grammar]

cinmātramajaraṃ śāntaṃ yadekaṃ tatpramīyate |
tenaivāyaṃ jagadbrahma sacchāntaṃ buddhyate vapuḥ || 9 ||
[Analyze grammar]

anyathaiva ca yo bhāvaścetasaḥ pṛthivīpate |
sa eva nāśaḥ kathitaḥ svānubhūtaśca paṇḍitaiḥ || 10 ||
[Analyze grammar]

cittaṃ nāśasvabhāvaṃ tadviddhi nāśātmakaṃ nṛpa |
kṣaṇanāśo yataḥ kalpacittaśabdena kathyate || 11 ||
[Analyze grammar]

asaṃkalpanamātreṇa samyagjñānodayātmanā |
saṃkalpaḥ kṣīyate siddhyai svayamevāsadātmakaḥ || 12 ||
[Analyze grammar]

nāmnaivāṅgīkṛtābhāvaṃ yadi viśvaṃ hi kathyate |
vidyamānaṃ kathaṃ tatsyānnanu tāmarasekṣaṇa || 13 ||
[Analyze grammar]

hastāvutkṣipya yo brūte śadro'smīti bhṛśaṃ girā |
kathaṃ sa vipro bhavati vipratvaṃ tvasya kīdṛśam || 14 ||
[Analyze grammar]

vivṛttadhāturatyuccairmṛto'smīti virauti yaḥ |
mṛtimevāgataṃ viddhi jīvanaṃ tasya saṃbhrama || 15 ||
[Analyze grammar]

bhramākṛti yadastīha dṛśyate'lātacakravat |
mṛgatṛṣṇādvicandrādibālavetālakādivat || 16 ||
[Analyze grammar]

tatkathaṃ kila nāma syātsatyaṃ śramabharātmakam |
ajñānabhrāntirevāntaścittamityeva kathyate || 17 ||
[Analyze grammar]

ajñānamucyate cittamasatsadiva saṃsthitam |
asaṃvedanamajñānaṃ jñānaṃ saṃvedanaṃ bhavet || 18 ||
[Analyze grammar]

ajñānasattvasaṃvitterjñānātsaṃvedanātkṣayaḥ |
jalajñānaṃ mudhā bhrāntiḥ sādho marumarīciṣu || 19 ||
[Analyze grammar]

naitajjalamiti jñānātsaṃvitteḥ pravilīyate |
idaṃ cittamiti prauḍhaṃ yadajñānamalaṃ hṛdi || 20 ||
[Analyze grammar]

nāsti cittamiti jñānāttatsamūlaṃ vinaśyati |
yathā rajjvāṃ bhujaṅgatvamajñānabhramasaṃbhavam || 21 ||
[Analyze grammar]

na sarpo'yamiti jñānādhṛdi rūḍhātpraṇaśyati |
tathātmani manobhūtamajñānabhramasaṃbhavam || 22 ||
[Analyze grammar]

cittaṃ nāstīti vijñānādhṛdi rūḍhādvinaśyati |
cittaṃ mano'hamityantaryāvadajñānasaṃbhavam || 23 ||
[Analyze grammar]

na cittamasti no caivamahaṃkārādisaṃyutam |
kiṃcideva jagatyasminsaṃvidekāntanirmalā || 24 ||
[Analyze grammar]

tayā saṃkalpacittādi kṛtamāsīdvimūḍhayā |
adyāsaṃkalpataḥ sarvaṃ parityaktaṃ prabuddhayā || 25 ||
[Analyze grammar]

saṃkalpena yadā yāti tvasaṃkalpena gacchati |
pavanena mahābāho jvālājālamivānale || 26 ||
[Analyze grammar]

ātmatattvaikaghanayā tatayā brahmasattayā |
jagatsarvamiti vyāptaṃ samudra iva vāriṇā || 27 ||
[Analyze grammar]

nāhamasmi na cānyosti na tvaṃ naite na cittakam |
nendriyāṇi na cākāśamātmā tveko'sti nirmalaḥ || 28 ||
[Analyze grammar]

ghaṭādyākārarūpeṇa sa evāyaṃ vilokyate |
idaṃ cittamayaṃ cāhamiti kaiva kukalpanā || 29 ||
[Analyze grammar]

na jāyate na mriyate kiṃcidasmiñjagattraye |
kevalo'yaṃ cidullāsaḥ sadasadbhāvanātmanā || 30 ||
[Analyze grammar]

sarvamātmā paraṃbrahma sakṛtprakaṭamātatam |
dvitvaikatve na vidyete na bhrāntirna ca saṃbhramaḥ || 31 ||
[Analyze grammar]

sarvendriyagaṇākāre sannevāsi sakhe tataḥ |
na dahyase mahābuddhe na ca kvacana lipyase || 32 ||
[Analyze grammar]

na te vinaśyati sakhe na ca kiṃcidvivardhate |
nirmalākāśarūpasya kaivalyānantarūpiṇaḥ || 33 ||
[Analyze grammar]

icchānicchātmike śaktī yetarāpi tvameva ca |
na hyaṃśuvyatirekeṇa śaśāṅka upalabhyate || 34 ||
[Analyze grammar]

ajamajaramanādyajasvabhāvaṃ sakṛdamalaṃ vilasatsadaikarūpam |
vigalitakalanaṃ kalākhyalīlaṃ saduditamādyamajaṃ tadātmatattvam || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter C

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: