Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXII

śrīvasiṣṭha uvāca |
prahrāda iti saṃcintya kṛtvā nārāyaṇīṃ tanum |
punaḥ saṃcintayāmāsa pūjārthamasuradviṣaḥ || 1 ||
[Analyze grammar]

vapuṣo vaiṣṇavādasmānmā bhūnmūrtiḥ parāvarā |
ayaṃ prāṇapravāheṇa bahirviṣṇuḥ sthito'paraḥ || 2 ||
[Analyze grammar]

vainateyasamārūḍhaḥ sphuracchakticatuṣṭayaḥ |
śaṅkhacakragadāpāṇiḥ śyāmalāṅgaścaturbhujaḥ || 3 ||
[Analyze grammar]

candrārkanayanaḥ śrīmānkāntanandakanandanaḥ |
padmapāṇirviśālākṣaḥ śārṅgadhanvā mahādyutiḥ || 4 ||
[Analyze grammar]

tadenaṃ pūjayāmyāśu parivārasamanvitam |
saparyayā manomayyā sarvasaṃbhāraramyayā || 5 ||
[Analyze grammar]

tata enaṃ mahādevaṃ pūjayiṣyāmyahaṃ punaḥ |
pūjayā bāhyasaṃbhogamahatyā bahuratnayā || 6 ||
[Analyze grammar]

prahrāda iti saṃcintya saṃbhārabharabhāriṇā |
manasā pūjayāmāsa mādhavaṃ kamalādhavam || 7 ||
[Analyze grammar]

ratnaughapātrapaṭalaiścandanādivilepanaiḥ |
dhūpairdīpairvicitraiśca nānāvibhavabhūṣaṇaiḥ || 8 ||
[Analyze grammar]

mandāramālāvalanairhemābjapaṭalotkaraiḥ |
kalpavṛkṣalatāgucchai ratnastabakamaṇḍalaiḥ || 9 ||
[Analyze grammar]

pallavairdivyavṛkṣāṇāṃ nānākusumadāmabhiḥ |
kiṃkirātairbakaiḥ kundaiścampakairasitotpalaiḥ || 10 ||
[Analyze grammar]

kahlāraiḥ kumudaiḥ kāśaiḥ kharjūraiścūtakiṃśukaiḥ |
aśokairmadanairbilvaiḥ karṇikāraiḥ kirātakaiḥ || 11 ||
[Analyze grammar]

kadambairbakulairnimbaiḥ sinduvāraiḥ sayūthakaiḥ |
pāribhadraiguggulībhirbindukaiḥ puṣpakotkaraiḥ || 12 ||
[Analyze grammar]

priyaṅgupaṭalaiḥ pāṭaiḥ pāṭalairdhātupāṭalaiḥ |
āmrairāmrātakairgavyairharītakabibhītakaiḥ || 13 ||
[Analyze grammar]

śālatālatamālānāṃ latākusumapallavaiḥ |
komalaiḥ kalikājālaiḥ sahakāraiḥ sakuṅkumaiḥ || 14 ||
[Analyze grammar]

ketakaiḥ śatapatraiśca tathailāmañjarīgaṇaiḥ |
sarvasaundaryasaṃmānaiḥ svayamātmārpaṇairapi || 15 ||
[Analyze grammar]

hariṃ paramayā bhaktyā jagadvibhavabhavyayā |
manasā pūjayāmāsa prahrādo'ntaḥpure patim || 16 ||
[Analyze grammar]

atha devagṛhe tasminbāhyārthaiḥ paripūrṇayā |
pūjayā pūjayāmāsa dānaveśo janārdanam || 17 ||
[Analyze grammar]

bahirdravyairanenaiva krameṇa parameśvaram |
punaḥpunaḥ pūjayitvā tuṣṭimāndānavo'bhavat || 18 ||
[Analyze grammar]

tatastataḥ prabhṛtyeva prahrādaḥ parameśvaram |
tathaiva pratyahaṃ bhaktyā pūjayāmāsa pūrṇayā || 19 ||
[Analyze grammar]

atha tasminpure daityāstataḥ prabhṛti vaiṣṇavāḥ |
sarva evābhavanbhavyā rājā hyācārakāraṇam || 20 ||
[Analyze grammar]

jagāma vārtā gaganaṃ devalokamathārihan |
viṣṇordveṣaṃ parityajya bhaktā daityāḥ sthitā iti || 21 ||
[Analyze grammar]

devā vismayamājagmuḥ śakrādyāḥ samarudgaṇāḥ |
gṛhītā vaiṣṇavī bhaktirdaityaiḥ kimiti rāghava || 22 ||
[Analyze grammar]

kṣīrode bhogibhogasthaṃ vibudhā vismayākulāḥ |
jagmuramvaramutsṛjya harimāhavaśālinam || 23 ||
[Analyze grammar]

tatrainaṃ daityavṛttāntaṃ kathayāmāsurasya te |
papracchuścainamāsīnamapūrvāścaryavismayam || 24 ||
[Analyze grammar]

vibudhā ūcuḥ |
kimetadbhagavandaityā viruddhā ye sadaiva te |
te hi tanmayatāṃ yātā māyeyamiti bhāvyate || 25 ||
[Analyze grammar]

kva kilātyantadurvṛttā dānavā dalitādrayaḥ |
kva pāścātyamahājanmalabhyā bhaktirjanārdane || 26 ||
[Analyze grammar]

prākṛto guṇavāñjāta ityeṣā bhagavankathā |
akālapuṣpamāleva sukhāyodvejanāya ca || 27 ||
[Analyze grammar]

nopapannaṃ hi yadyatra tatra tanna virājate |
madhye kācakalāpasya mahāmūlyo maṇiryathā || 28 ||
[Analyze grammar]

yo yo yādṛgguṇo jantuḥ sa tāmevaiti saṃsthitim |
sadṛśeṣvapyajeṣu śvā na madhye ramate kvacit || 29 ||
[Analyze grammar]

na tathā duḥkhayantyaṅge majjantyo vajrasūcayaḥ |
vaisādṛśyena saṃbaddhā yathaitā vastudṛṣṭayaḥ || 30 ||
[Analyze grammar]

yadyatra kramasaṃprāptamupapannamaninditam |
tadeva rājate tatra jale'mbhojaṃ natu sthale || 31 ||
[Analyze grammar]

kvādhamaḥ prākṛtārambho hīnakarmaratiḥ sadā |
varāko dānavo hīnajātirbhaktiḥ kva vaiṣṇavī || 32 ||
[Analyze grammar]

kamalinī paruṣoṣarabhūgatā sukhayatīha yathā na durāśrayā |
ditisuto'pi hi mādhavabhaktimāniti kathā na tatheśa sukhāya naḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: