Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXI

śrīvasiṣṭha uvāca |
atha duḥkhaparītātmā hariṇā hatadānave |
prahlādaścintayāmāsa maunī pātālakoṭare || 1 ||
[Analyze grammar]

konvasmākamupāyaḥ syādya evehāsurāṅkuraḥ |
tīkṣṇāgro jāyate taṃ taṃ bhuṅkte śākhāmṛgo hariḥ || 2 ||
[Analyze grammar]

na kadācana pātāle daityā dordaṇḍaśālinaḥ |
sthirā babhūvurudbhinnāḥ padmā iva himācale || 3 ||
[Analyze grammar]

utpattyotpattya naśyanti bhāsurākāraghargharāḥ |
kṣīṇaprasphuritārambhāstaraṅgā iva vāridheḥ || 4 ||
[Analyze grammar]

sabāhyābhyantaraṃ kaṣṭaṃ samagrālokahāriṇaḥ |
ripavaḥ prauḍhimāyātā apūrvatimirabhramāḥ || 5 ||
[Analyze grammar]

tamaḥprapūrṇahṛdayāḥ saṃkucatpatrasaṃpadaḥ |
suhṛdaḥ khedamāyānti niśīthakamalākarāḥ || 6 ||
[Analyze grammar]

tātasya malinairnūnaṃ pādapīṭhopamardakaiḥ |
surairviṣaya ākrānto mṛgairiva mahāvanam || 7 ||
[Analyze grammar]

nirudyamā gataśrīkā dīnāḥ prakaṭitāśayāḥ |
bāndhavā na virājante padmāḥ pluṣṭadalā iva || 8 ||
[Analyze grammar]

sphurantyasuravīrāṇāṃ gṛheṣvaviratānilaiḥ |
dhūsarā bhasmanīhārā dhūpadhūmabharā iva || 9 ||
[Analyze grammar]

hṛtadvārakapāṭāsu daityāntaḥpurabhittiṣu |
prabhā marakatasyeva jātā navayavāṅkurāḥ || 10 ||
[Analyze grammar]

trilokīnābhinalinīmattebhā dānavā api |
devavaddainyamāyātāḥ kimasādhyamaho vidheḥ || 11 ||
[Analyze grammar]

manākcalati parṇe'pi dṛṣṭāribhayabhītayaḥ |
vadhvastrasyanti vidhvastā mṛgyo grāmagatā iva || 12 ||
[Analyze grammar]

āsurīkarṇapūrārtha phullā ratnagulucchakāḥ |
narasiṃhakarālūnāḥ sthāṇutāmāgatā drumāḥ || 13 ||
[Analyze grammar]

divyāmbaralatāpatrā ratnastabakadanturāḥ |
punarāropitāstatra nandane kalpapādapāḥ || 14 ||
[Analyze grammar]

purā tvamarabandīnāmasureḥ saṃstutaṃ mukham |
adya tvasurabandīnāṃ surairālokitaṃ mukham || 51 ||
[Analyze grammar]

manye dānamahānadyaḥ surebhakaṭabhittiṣu |
pravṛttāstā bhaviṣyanti śailasānuṣvivāpagāḥ || 16 ||
[Analyze grammar]

asmākamibhagaṇḍeṣu dānadāhavibhūtayaḥ |
lasanti marukhaṇḍeṣu saṃśuṣkeṣviva dhūlayaḥ || 17 ||
[Analyze grammar]

vikāsisitamandāramakarandāruṇānilāḥ |
te meruśikharaistulyā daityā durlabhatāṃ gatāḥ || 18 ||
[Analyze grammar]

suragandharvasundaryo dānavāntaḥpurocitāḥ |
adya merau sthitiṃ yātā mañjarya iva pādape || 19 ||
[Analyze grammar]

kaṣṭaṃ tāta puraṃdhrīṇā śuṣkāmburuhanīrasāḥ |
vilāsāḥ suranārībhirbhartsyante lāsyalīlayā || 20 ||
[Analyze grammar]

pūrvaṃ yaireva mattātaścāmarairupavījitaḥ |
sahasranayanaḥ svarge kaṣṭaṃ taireva vījyate || 21 ||
[Analyze grammar]

iyamasmākamapyāpadāgatā dainyadāyinī |
tasyaikasya prasādena duṣpauruṣagaterhareḥ || 22 ||
[Analyze grammar]

taddorvanaghanacchāyālabdhaviśrāntayaḥ surāḥ |
na kadācana tapyante himādreriva sānavaḥ || 23 ||
[Analyze grammar]

śauriśauryāgraśikharasaṃśrayeṇāśritaśriyaḥ |
asmānsamuparundhanti śunaḥ śākhāmṛgā iva || 24 ||
[Analyze grammar]

tenāsurapurandhrīṇāṃ nityaṃ maṇḍanamaṇḍane |
mukhapadme sthitaṃ bāṣpamabjinīnāṃ himaṃ yathā || 25 ||
[Analyze grammar]

śīrṇabhinnaluṭhadbhittirjagajjaraṭhamaṇḍapaḥ |
ayaṃ nīlamaṇistambhaistadbhujaireva dhāryate || 26 ||
[Analyze grammar]

sa dhartā surasainyasya majjato vipadarṇave |
kṣīrododaramagnasya mandarasyeva kacchapaḥ || 27 ||
[Analyze grammar]

ete tātādayaḥ sarve tenaivāsurasattamāḥ |
pātitāḥ kṣubdhakalpāntavāteneva kulācalāḥ || 28 ||
[Analyze grammar]

sa eka eva saṃhārakarmakṣamabhujānalaḥ |
surasārthaguruḥ śrīmānviṣamo madhusūdanaḥ || 29 ||
[Analyze grammar]

daityadordaṇḍaparaśostasya vīryeṇa vīryavān |
dānavānbādhate śakro bālakāniva markaṭaḥ || 30 ||
[Analyze grammar]

durjayaḥ puṇḍarīkākṣaḥ pravimuktāyudho'pi san |
nāsau śastrāstravicchedairvajrasāro vidīryate || 31 ||
[Analyze grammar]

abhyastā bahavastena mithaḥ preritaparvatāḥ |
bhīmāḥ samarasaṃrambhāḥ samamasmatpitāmahaḥ || 32 ||
[Analyze grammar]

tāsu tāsvatighorāsu vitatāsvatirājiṣu |
yo na bhīta idānīṃ sa bhayameṣyati kā kathā || 33 ||
[Analyze grammar]

upāyamekamevemaṃ harerākramaṇe sphuṭam |
manye tadvyatirekeṇa vidyate na pratikriyā || 34 ||
[Analyze grammar]

sarvātmanā sarvadhiyā sarvasaṃrambharaṃhasā |
sa eva śaraṇaṃ devo gatirastīha nānyathā || 35 ||
[Analyze grammar]

na tasmādadhikaḥ kaścidasti lokatrayāntare |
pralayasthitisargāṇāṃ hariḥ kāraṇatāṃ gataḥ || 36 ||
[Analyze grammar]

asmānnimeṣādārabhya nārāyaṇamajaṃ sadā |
saṃprapanno'smi sarvatra nārāyaṇamayo hyaham || 37 ||
[Analyze grammar]

namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ |
nāpaiti mama hṛtkośādākāśādiva mārutaḥ || 38 ||
[Analyze grammar]

harirāśā harirvyoma harirurvī harirjagat |
ahaṃ harirameyātmā jāto viṣṇumayo hyaham || 39 ||
[Analyze grammar]

aviṣṇuḥ pūjayanviṣṇuṃ na pūjāphalabhāgbhavet |
viṣṇurbhūtvā yajedviṣṇumayaṃ viṣṇurahaṃ sthitaḥ || 40 ||
[Analyze grammar]

hariḥ prahrādanāmā yo matto nānyo hariḥ pṛthak |
iti niścayavānantarvyāpako'haṃ ca sarvataḥ || 41 ||
[Analyze grammar]

anantamidamākāśamāpūrya vinatāsutaḥ |
kanakāṅgo mamāṅgānāmayamāsanatāṃ gataḥ || 42 ||
[Analyze grammar]

karaśākhaikaviśrāntasarvahetivihaṃgamāḥ |
nakhāṃśumañjarīkīrṇā mahāmarakatadrumāḥ || 43 ||
[Analyze grammar]

ime te mṛdumandāradāmadigdhāṃsamaṇḍalāḥ |
mandarāghṛṣṭakeyūrāścatvāro mama bāhavaḥ || 44 ||
[Analyze grammar]

calacchaśikalāpūracārucāmaradhāriṇī |
iyaṃ me pārśvagā lakṣmīḥ kṣīrodakuharotthitā || 45 ||
[Analyze grammar]

helāvilubdhabhuvanā trailokyatarumañjarī |
iyaṃ me pārśvagā kīrtiracalāmalabhāsinī || 46 ||
[Analyze grammar]

anāratajagajjālanavanirmāṇakāriṇī |
iyaṃ me pārśvagā māyā svendrajālavilāsinī || 47 ||
[Analyze grammar]

iyaṃ sā helayākrāntatrailokyatarukhaṇḍikā |
jayā sphurati me pārśve latā kalpataroriva || 48 ||
[Analyze grammar]

imau me nityaśītoṣṇau devau śītāṃśubhāskarau |
prakaṭīkṛtasaṃsārau mukhamadhye vilocane || 49 ||
[Analyze grammar]

mameyamutpalaśyāmā pīnāmbhodharasundarī |
śyāmīkṛtakakupcakrā dehadīptirvisarpiṇī || 50 ||
[Analyze grammar]

ayaṃ mama kare śaṅkhaḥ pāñcajanyaḥ sphuraddhvaniḥ |
mūrtaṃ khamiva śabdātmā kṣīroda iva saṃsthitaḥ || 51 ||
[Analyze grammar]

ayaṃ me karṇikākośanilīnabrahmaṣaṭpadaḥ |
padmaḥ karatale śrīmānsvanāḍīkuharodbhavaḥ || 52 ||
[Analyze grammar]

iyaṃ me ratnacitrāṅgī sumeruśikharopamā |
hemāṅgadā gadā gurvī daityadānavamardinī || 53 ||
[Analyze grammar]

ayaṃ me bhāskarākāra udyadaṃśuḥ sudarśanaḥ |
jvālājaṭilaparyantaparipāṭaladiktaṭaḥ || 54 ||
[Analyze grammar]

ayaṃ me ketumadvahnisundaro jvalito'sitaḥ |
kuṭhāro daityavṛkṣāṇāṃ nandayannandakaḥ sthitaḥ || 55 ||
[Analyze grammar]

idaṃ me śaradhārāṇāṃ puṣkarāvartakopamam |
śārṅgaṃ dhanurahīndrābhamindrakārmukasundaram || 56 ||
[Analyze grammar]

imānyahamanantāni jaganti jaṭhare ciram |
bibharmi jātanaṣṭāni vartamānānyanekaśaḥ || 57 ||
[Analyze grammar]

imau mahī me caraṇāvidaṃ me gaganaṃ śiraḥ |
idaṃ vapurme trijagadime me kukṣayo diśaḥ || 58 ||
[Analyze grammar]

sākṣādayamahaṃ viṣṇurnīlameghodaradyutiḥ |
suparṇaparvatārūḍhaḥ śaṅkhacakragadādharaḥ || 59 ||
[Analyze grammar]

ete mattaḥ palāyante samagrā duṣṭacetasaḥ |
tārṇāstaralasaṃcārāḥ pavanādiva rāśayaḥ || 60 ||
[Analyze grammar]

ayaṃ nīlotpalaśyāmaḥ pītavāsā gadādharaḥ |
lakṣmīvāngaruḍārūḍhaḥ svayamevāhamacyutaḥ || 61 ||
[Analyze grammar]

ko māmeti viruddhātmā trailokyadahanakṣamam |
svanāśāya tataḥ kṣubdhaṃ kālāgniṃ śalabho yathā || 62 ||
[Analyze grammar]

ime me taijasīṃ sṛṣṭiṃ mamāgrasthāḥ surāsurāḥ |
na śaknuvanti saṃroddhuṃ cakṣurmandāḥ prabhā iva || 63 ||
[Analyze grammar]

imaṃ māmīśvaraṃ viṣṇuṃ brahmendrāgniharādayaḥ |
stuvantyanantayā vācā bahuvaktrasamutthayā || 64 ||
[Analyze grammar]

ayaṃ vijṛmbhitaiśvaryo jāto'hamajitākṛtiḥ |
sarvadvandvapadātīto mahimnā parameṇa hi || 65 ||
[Analyze grammar]

tribhuvanabhavanodaraikamūrti prasabhavibhinnasamastaduṣṭasattvam |
ghanagiritṛṇakānanāntarasthaṃ sakalabhayāpaharaṃ vapuḥ praṇaumi || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: