Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIII

śrīvasiṣṭha uvāca |
garjantamatisaṃrabdhaṃ suralokamathārihā |
uvāca mādhavo vākyaṃ śikhivṛndamivāmbudaḥ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
vibudhā mā viṣaṇṇāḥ stha prahlādo bhaktimāniti |
pāścātyaṃ janma tasyedaṃ mokṣārho'sāvariṃdamaḥ || 2 ||
[Analyze grammar]

ata uttarametena garbhatā danujanmanā |
na kartavyā pradagdhena bījenevāṅkurakriyā || 3 ||
[Analyze grammar]

guṇavānnirguṇo jāta ityanarthakramaṃ viduḥ |
nirguṇo guṇavāñjāta ityāhuḥ siddhidaṃ kramam || 4 ||
[Analyze grammar]

ātmīyāni vicitrāṇi bhuvanānyamarottamāḥ |
prayāta nāsukhāyaiṣā prāhlādī guṇiteha vaḥ || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā vibudhāṃstatra kṣīrodārṇavavīciṣu |
antardhānaṃ yayau devastaṭatāpicchagucchavat || 6 ||
[Analyze grammar]

so'pi saṃpūjitahariḥ suraugho vrajadambaram |
punarmandaranirdhūtātkaṇajālamivārṇavāt || 7 ||
[Analyze grammar]

prahlādaṃ prati gīrvāṇāstataḥ snigdhatvamāyayuḥ |
mahānto yatra nodvignāstatra viśvāsavanmanaḥ || 8 ||
[Analyze grammar]

pratyahaṃ pūjayāmāsa devadevaṃ janārdanam |
manasā karmaṇā vācā prahlādo bhaktimāniti || 9 ||
[Analyze grammar]

atha pūjāparasyāsya samavardhanta kālataḥ |
vivekānandavairāgyavibhavapramukhā guṇāḥ || 10 ||
[Analyze grammar]

nābhyanandadasau bhogapūgaṃ śuṣkamiva drumam |
na cāramata kāntāsu mṛgo lokamahīṣviva || 11 ||
[Analyze grammar]

na reme lokacaryāsu śāstrārthakathanādṛte |
na jāyate ratistasya dṛśye sthala ivājinī || 12 ||
[Analyze grammar]

na viśaśrāma ceto'sya bhogarogānurañjane |
muktāphalamasaṃśliṣṭaṃ muktāphala ivāmale || 13 ||
[Analyze grammar]

tyaktabhogādikalanaṃ viśrāntimanupāgatam |
cetaḥ kevalamasyāsīddolāyāmiva yojitam || 14 ||
[Analyze grammar]

prāhlādīṃ tāṃ sthitiṃ viṣṇurdevaḥ kṣīrodamandirāt |
viveda sarvagatayā dhiyā paramakāntayā || 15 ||
[Analyze grammar]

atha pātālamārgeṇa viṣṇurāhlāditāgrataḥ |
pūjādevagṛhaṃ tasya prahlādasya samāyayau || 16 ||
[Analyze grammar]

vijñāyābhyāgataṃ devaṃ pūjayā dviguṇeddhayā |
daityendraḥ puṇḍarīkākṣamādarātparyapūjayat || 17 ||
[Analyze grammar]

pūjāgṛhagataṃ devaṃ pratyakṣāvasthitaṃ harim |
prahlādaḥ paramaprīto girā tuṣṭāva puṣṭayā || 18 ||
[Analyze grammar]

prahlāda uvāca |
tribhuvanabhavanābhirāmakośaṃ sakalakalaṅkaharaṃ paraṃ prakāśam |
aśaraṇaśaraṇaṃ śaraṇyamīśaṃ harimajamacyutamīśvaraṃ prapadye || 19 ||
[Analyze grammar]

kuvalayadalanīlasaṃnikāśaṃ śaradamalāmbarakoṭaropamānam |
bhramaratimirakajjalāñjanābhaṃ sarasijacakragadādharaṃ prapadye || 20 ||
[Analyze grammar]

vimalamalikalāpakomalāṅgaṃ sitadalapaṅkajakuḍmalābhaśaṅkham |
śrutiraṇitavirañcicañcarīkaṃ svahṛdayapadmadalāśrayaṃ prapadye || 21 ||
[Analyze grammar]

sitanakhagaṇatārakāvakīrṇaṃ smitadhavalānanapīvarendubimbam |
hṛdayamaṇimarīcijālagaṅgaṃ hariśaradambaramātataṃ prapadye || 22 ||
[Analyze grammar]

aviralakṛtasṛṣṭisarvalīnaṃ satatamajātamavardhanaṃ viśālam |
guṇaśatajaraṭhābhijātadehaṃ tarudalaśāyinamarbhakaṃ prapadye || 23 ||
[Analyze grammar]

navavikasitapadmareṇugauraṃ sphuṭakamalāvapuṣā vibhūṣitāṅgam |
dinaśamasamayāruṇāṅgarāgaṃ kanakanibhāmbarasundaraṃ prapadye || 24 ||
[Analyze grammar]

ditisutanalinītuṣārapātaṃ suranalinīsatatoditārkabimbam |
kamalajanalinījalāvapūraṃ hṛdi nalinīnilayaṃ vibhuṃ prapadye || 25 ||
[Analyze grammar]

tribhuvananalinīsitāravindaṃ timirasamānavimohadīpamagryam |
sphuṭataramajaḍaṃ cidātmatattvaṃ jagadakhilārtiharaṃ hariṃ prapadye || 26 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti guṇabahulābhirvāgbhirabhyarcito'sau harirasuravināśaḥ śrīniṣaṇṇāṃsadeśaḥ |
jalada iva mayūraṃ prītimānprīyamāṇaṃ kuvalayadalanīlaḥ pratyuvācāsurendram || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: