Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XI

śrīvasiṣṭha uvāca |
iti saṃcintya janako yathāprāptāṃ kriyāmasau |
asaktaḥ kartumuttasthau dinaṃ dinapatiryathā || 1 ||
[Analyze grammar]

iṣṭāniṣṭāḥ parityajya cetasā vāsanāḥ svayam |
yathāprāptaṃ cakārāsau jāgratyeva suṣuptavat || 2 ||
[Analyze grammar]

saṃpādya tadahaḥkāryamāryāvarjanapūrvakam |
anayaccharvarīmekastayaiva dhyānalīlayā || 3 ||
[Analyze grammar]

manaḥ samarasaṃ kṛtvā saṃśāntaviṣayabhramam |
śarvaryāṃ kṣīyamāṇāyāmitthaṃ cittamabodhayat || 4 ||
[Analyze grammar]

citta cañcala saṃsāra ātmano na sukhāya te |
śamamehi śamācchāntaṃ sukhaṃ sāramavāpyate || 5 ||
[Analyze grammar]

yathā yathā vikalpaughānsaṃkalpayasi helayā |
tathā tathaiti sphāratvaṃ saṃsārastava cintayā || 6 ||
[Analyze grammar]

śataśākhatvamāyāti sekena viṭapī yathā |
anantādhitvamāyāsi śaṭhabhogecchayā tathā || 7 ||
[Analyze grammar]

cintājālavilāsotthā janmasaṃsārasṛṣṭayaḥ |
tasmāttyaktvā vicitrāṃ tvaṃ cintāmupaśamaṃ vraja || 8 ||
[Analyze grammar]

saṃsārasṛṣṭitaralāmimāṃ tulaya sundara |
asyāṃ cetsāramāpnoṣi tadetāmeva saṃśraya || 9 ||
[Analyze grammar]

āsthāṃ yasmātparityajya dṛśyadarśanalālasāt |
maitadgṛhāṇa mā muñca svecchayā viharecchayā || 10 ||
[Analyze grammar]

idaṃ dṛśyamasatsadvāpyudetvastamupaitu vā |
sādho viṣamatāṃ gaccha maitadīyaiguṇāguṇaiḥ || 11 ||
[Analyze grammar]

manāgapi na saṃbandhastava dṛśyena vastunā |
avidyamānarūpeṇa saṃbandhaḥ ko'yamīdṛśaḥ || 12 ||
[Analyze grammar]

asattvametacca na sadvyorevāsatoḥ satoḥ |
saṃbandha iti citreyamapūrvaivākṣarāvalī || 15 ||
[Analyze grammar]

asadetattu saccettvaṃ tathāpi kila sundara |
saṅgaḥ sadasatoḥ kīdṛgvada tvaṃ martyajīvayoḥ || 14 ||
[Analyze grammar]

citta tvamatha dṛśyaṃ ca dve eva yadi sanmaye |
sadāsthite tatprasaraḥ kuto harṣaviṣādayoḥ || 15 ||
[Analyze grammar]

tasmānmahādhiṃ muñca tvaṃ mūkamullāsamāhara |
saṃkṣubdhāmbudhimāviṣṭāṃ tyajābhavyāmimāṃ sthitim || 16 ||
[Analyze grammar]

kandukālātavadvyarthamātmanaiva parijvalan |
mā mohamalamāsādya mandatāṃ gaccha sanmate || 17 ||
[Analyze grammar]

na tadihāsti samunnatamuttamaṃ vrajasi yena parāṃ paripūrṇatām |
tadavalambya balādatidhīratāṃ jahihi cañcalatāṃ śaṭha re manaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: