Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter X

śrīvasiṣṭha uvāca |
iti cintayatastasya puraḥ saṃpraviveśa ha |
pratīhāraḥ paro bhānoḥ syandanāgra ivāruṇaḥ || 1 ||
[Analyze grammar]

pratīhāra uvāca |
deva doḥstambhaviśrāntasamastavasudhābhara |
saṃpādayottiṣṭha dinavyāpāraṃ nṛpatocitam || 2 ||
[Analyze grammar]

etāḥ kusumakarpūrakuṅkumāmbughaṭāḥ striyaḥ |
snānabhūmau sthitāḥ sajjā nadyo mūrtiyutā iva || 3 ||
[Analyze grammar]

etāḥ kamalakahlārakānanabhrāntaṣaṭpadāḥ |
kṛtāḥ kamalinīpāśaracitāṃśukamaṇḍapāḥ || 4 ||
[Analyze grammar]

etāḥ kamalinītīrabhuvaśchatraiḥ prapūritāḥ |
sacāmararathebhāśvaiḥ snānāvasarasevinām || 5 ||
[Analyze grammar]

samagrasumanaḥpūrṇairannauṣadhipūriplutaiḥ |
sajjīkṛtāḥ paṭalakairdevārcanagṛhāstathā || 6 ||
[Analyze grammar]

snātaḥ pavitrahastaśca parijapyāghamarṣaṇaḥ |
tvāmeva prekṣate deva dakṣiṇārho dvijavrajaḥ || 7 ||
[Analyze grammar]

lasaccāmarahastābhiḥ pālyate parameśvara |
sajjīkṛtāste kāntābhiḥ śītā bhojanabhūmayaḥ || 8 ||
[Analyze grammar]

śīghramuttiṣṭha bhadraṃ te niyataṃ kāryamācara |
na kālamativartante mahāntaḥ sveṣu karmasu || 9 ||
[Analyze grammar]

pratīhārapatāvitthamuktavatyatha pārthivaḥ |
tathaiva cintayāmāsa citrāṃ saṃsārasaṃsthitim || 10 ||
[Analyze grammar]

kiyanmātramidaṃ nāma rājyaṃ sukhamiti sthitam |
na prayojanametena mameha kṣaṇabhaṅginā || 11 ||
[Analyze grammar]

sarvameva parityajya mithyāśambaraḍambaram |
ekānta eva tiṣṭhāmi saṃśānta iva vāridhiḥ || 12 ||
[Analyze grammar]

alamebhirasatprāyairmama bhogavijṛmbhitaiḥ |
tyaktvā sarvāṇi karmāṇi sukhaṃ tiṣṭhāmi kevalam || 13 ||
[Analyze grammar]

citta cāturyametasmādbhogābhyāsakusaṃbhramāt |
tyaja janmajarājāḍyajālajambālaśāntaye || 14 ||
[Analyze grammar]

daśāsu svāsu yāsveva saṃbhramaṃ citta paśyasi |
tābhya evābhiracitaṃ paramaṃ duḥkhameṣyasi || 15 ||
[Analyze grammar]

pravṛttaṃ sannivṛttaṃ sadbhūyobhūyaściraṃciram |
bhogabhūmiṣu sarvāsu cittaṃ tṛptiṃ na gacchati || 16 ||
[Analyze grammar]

tasmātpāpālamanayā tucchayā bhogacintayā |
bhavatyakṛtrimā tṛptiryenābhipata taṃ tataḥ || 17 ||
[Analyze grammar]

iti saṃcintya janakastūṣṇīmeva babhūva ha |
śāntacāpalacetastvāllipikarmārpitopamaḥ || 18 ||
[Analyze grammar]

pratīhāro'pi novāca gauraveṇa bhayena ca |
punarvākyaṃ mahīpānāṃ cittavṛttiṣu śikṣitaḥ || 19 ||
[Analyze grammar]

tūṣṇīmatha kṣaṇaṃ sthitvā janako janajīvitam |
punaḥ saṃcintayāmāsa manasā śamaśālinā || 20 ||
[Analyze grammar]

kimupādeyamastīha yatnātsaṃsādhayāmyaham |
kasminvastuni badhnāmi dhṛtiṃ nāśavivarjite || 21 ||
[Analyze grammar]

kiṃ me kriyāparatayā kiṃ me niṣkriyayāpi vā |
na tadasti vināśena varjitaṃ yatkiloditam || 22 ||
[Analyze grammar]

kriyāvānakriyo vāstu kāyo'yamasadutthitaḥ |
samasthitasya śuddhasya citaḥ kā nāma me kṣatiḥ || 23 ||
[Analyze grammar]

nābhivāñchāmyasaṃprāptaṃ saṃprāptaṃ na tyajāmyaham |
svastha ātmani tiṣṭhāmi yanmamāsti tadastu me || 24 ||
[Analyze grammar]

na mameha kṛtenārtho nākṛteneha kaścana |
kriyayā'kriyayā vāpi yatprāptaṃ tadasanmayam || 25 ||
[Analyze grammar]

akurvataḥ kurvato vā yuktāyuktāḥ kriyā mama |
nābhivāñchitamastīha yadupādeyatāṃ gatam || 26 ||
[Analyze grammar]

tadutthāya kramaprāptāṃ kāyo'yaṃ prakṛtāṃ kriyām |
karotvaspanditāṅgastu kimayaṃ sādhu śuṣyati || 27 ||
[Analyze grammar]

sthite manasi niṣkāme same vigatarañjane |
kāyāvayavajau kāryau spandāspandau phale samau || 28 ||
[Analyze grammar]

karmajāsu phalaśrīṣu manasā kartṛbhoktṛte |
tasminpraśāntimāyāte kṛtamapyakṛtaṃ nṛṇām || 29 ||
[Analyze grammar]

yo niścayo'ntaḥ puruṣasya rūḍhaḥ kriyāsvasau tanmayatāmupaiti |
anāmayaṃ me padamāhatā dhīradhīratāmantaralaṃ tyajāmi || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter X

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: