Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XII

śrīvasiṣṭha uvāca |
evaṃ vicārayaṃstatra svarājye janako nṛpaḥ |
cakārākhilakāryāṇi na mumoha ca dhīradhīḥ || 1 ||
[Analyze grammar]

na manaḥ prollalāsāsya kvacidānandavṛttiṣu |
kevalaṃ suṣuptasaṃsthaṃ sadaiva vyavatiṣṭhata || 2 ||
[Analyze grammar]

tataḥprabhṛtyasau dṛśyaṃ nājahāra na vātyajat |
kevalaṃ vigatāśaṅka vartamāne vyavasthitaḥ || 3 ||
[Analyze grammar]

anāratavivekena tena sadyaḥ sanātanam |
punaḥ kalaṅkaṃ naivāptamambareṇeva rājasam || 4 ||
[Analyze grammar]

svavivekānusaṃdhānāditi tasya mahīpateḥ |
samyagjñānamanantābhamalaṃ vimalatāṃ yayau || 5 ||
[Analyze grammar]

anāmṛṣṭavikalpāṃśuścidātmā vigatāmayaḥ |
udiyāya hṛdākāśe tasya vyomnīva bhāskaraḥ || 6 ||
[Analyze grammar]

sa dadarśākhilānbhāvāṃścicchaktau samavasthitān |
ātmabhūtānanantātmā sarvabhūtātmakovidaḥ || 7 ||
[Analyze grammar]

prahṛṣṭo na babhūvāsau kvacinna ca suduḥkhitaḥ |
prakṛtervyavahāratvātsadaiva samamānasaḥ || 8 ||
[Analyze grammar]

jīvanmukto babhūvāsau tataḥprabhṛti mānadaḥ |
janako jaraṭhajñānī jñātalokaparāvaraḥ || 9 ||
[Analyze grammar]

rājyaṃ kurvanvidehānāṃ janako janajīvitam |
naiva harṣaviṣādābhyāṃ so'vaśaḥ paritapyate || 10 ||
[Analyze grammar]

nāstameti na codeti guṇadoṣaviceṣṭitaiḥ || 11 ||
[Analyze grammar]

arthānarthaiḥ sa rājyotthairna glāyati na hṛṣyati |
kurvannapi karotyeṣa na kiṃcidapi kutracit |
sa tiṣṭhatyeva satataṃ sarvadaivāntare citaḥ || 12 ||
[Analyze grammar]

suṣuptāvasthitasyaiva janakasya mahīpateḥ |
bhāvanāḥ sarvabhāvebhyaḥ sarvathaivāstamāgatāḥ || 13 ||
[Analyze grammar]

bhaviṣyaṃ nānusaṃdhatte nātītaṃ cintayatyasau |
vartamānanimeṣaṃ tu hasannevānuvartate || 14 ||
[Analyze grammar]

svavicāravaśenaiva tena tāmarasekṣaṇa |
prāptaṃ prāpyamaśeṣeṇa rāma netarayecchayā || 15 ||
[Analyze grammar]

tāvattāvatsvakenaiva cetasā pravicāryate |
yāvadyāvadvicārāṇāṃ sīmāntaḥ samavāpyate || 16 ||
[Analyze grammar]

na tadgurorna śāstrārthānna puṇyātprāpyate padam |
yatsādhusaṅgābhyuditādvicāraviśadāddhṛdaḥ || 17 ||
[Analyze grammar]

sundaryā nijayā buddhyā prajñayeva vayasyayā |
padamāsādyate rāma na nāmakriyayānyayā || 18 ||
[Analyze grammar]

yasyojjvalati tīkṣṇāgrā pūrvāparavicāriṇī |
prajñādīpaśikhā jātu jāḍyāndhyaṃ taṃ na bādhate || 19 ||
[Analyze grammar]

duruttarā yā vipado duḥkhakallolasaṃkulāḥ |
tīryate prajñayā tābhyo nāvāpadbhyo mahāmate || 20 ||
[Analyze grammar]

prajñāvirahitaṃ mūḍhamāpadalpāpi bādhate |
pelavācānilakalā sārahīnamivolapam || 21 ||
[Analyze grammar]

prajñāvānasahāyo'pi viśāstro'pyarimardana |
uttaratyeva saṃsārasāgarādrāma pelavāt || 22 ||
[Analyze grammar]

prajñāvānasahāyo'pi kāryāntamadhigacchati |
duṣprajñaḥ kāryamāsādya pradhānamapi naśyati || 23 ||
[Analyze grammar]

śāstrasajjanasasargaiḥ prajñāṃ pūrvaṃ vivardhayet |
sekasaṃrakṣaṇārambhaiḥ phalaprāptau latāmiva || 24 ||
[Analyze grammar]

prajñābalabṛhanmūlaḥ kāle satkāryapādapaḥ |
phalaṃ phalatyatisvādu bhāso bimbamivaindavam || 25 ||
[Analyze grammar]

ya eva yatnaḥ kriyate bāhyārthopārjane janaiḥ |
sa eva yatnaḥ kartavyaḥ pūrvaṃ prajñāvivardhane || 26 ||
[Analyze grammar]

sīmāntaṃ sarvaduḥkhānāmāpadāṃ kośamuttamam |
bījaṃ saṃsāravṛkṣāṇāṃ prajñāmāndyaṃ vināśayet || 27 ||
[Analyze grammar]

svargādyadyacca pātālādrājyādyatsamavāpyate |
tatsamāsādyate sarvaṃ prajñākośānmahātmanā || 28 ||
[Analyze grammar]

prajñayottīryate bhīmāttasmātsaṃsārasāgarāt |
na dānairna ca vā tīrthaistapasā naca rāghava || 29 ||
[Analyze grammar]

yatprāptāḥ saṃpadaṃ daivīmapi bhūmicarā narāḥ |
prajñāpuṇyalatāyāstatphalaṃ svādu samutthitam || 30 ||
[Analyze grammar]

prajñayā nakharālūnamattavāraṇayūthapāḥ |
jambukairvijitāḥ siṃhāḥ siṃhairhariṇakā iva || 31 ||
[Analyze grammar]

sāmānyairapi bhūpatvaṃ prāptaṃ prajñāvaśānnaraiḥ |
svargāpavargayogyatvaṃ prājñasyaiveha dṛśyate || 32 ||
[Analyze grammar]

prajñayā vādinaḥ sarve svavikalpavilāsinaḥ |
jayanti subhaṭaprakhyānnarānapyatibhīravaḥ || 33 ||
[Analyze grammar]

cintāmaṇiriyaṃ prajñā hṛtkośasthā vivekinaḥ |
phalaṃ kalpalatevaiṣā cintitaṃ saṃprayacchati || 34 ||
[Analyze grammar]

bhavyastarati saṃsāraṃ prajñayāpohyate'dhamaḥ |
śikṣitaḥ pāramāpnoti nāvā nāpnotyaśikṣitaḥ || 35 ||
[Analyze grammar]

dhīḥ samyagyojitā pāramasamyagyojitā''padam |
naraṃ nayati saṃsāre bhramantī naurivārṇave || 36 ||
[Analyze grammar]

vivekinamasaṃmūḍhaṃ prājñamāśāgaṇotthitāḥ |
doṣā na paribādhante sannaddhamiva sāyakāḥ || 37 ||
[Analyze grammar]

prajñayeha jagatsarvaṃ samyagevāṅga dṛśyate |
samyagdarśanamāyānti nāpado naca saṃpadaḥ || 38 ||
[Analyze grammar]

pidhānaṃ paramārkasya jaḍātmā vitato'sitaḥ |
ahaṃkārāmbudo mattaḥ prajñāvātena bādhyate || 39 ||
[Analyze grammar]

padamatulamupaitumicchatoccaiḥ prathamamiyaṃ matireva lālanīyā |
phalamabhilaṣatā kṛṣīvalena prathamataraṃ nanu kṛṣyate dharaiva || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: